रचित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रचितः
रचितौ
रचिताः
सम्बोधन
रचित
रचितौ
रचिताः
द्वितीया
रचितम्
रचितौ
रचितान्
तृतीया
रचितेन
रचिताभ्याम्
रचितैः
चतुर्थी
रचिताय
रचिताभ्याम्
रचितेभ्यः
पञ्चमी
रचितात् / रचिताद्
रचिताभ्याम्
रचितेभ्यः
षष्ठी
रचितस्य
रचितयोः
रचितानाम्
सप्तमी
रचिते
रचितयोः
रचितेषु
 
एक
द्वि
बहु
प्रथमा
रचितः
रचितौ
रचिताः
सम्बोधन
रचित
रचितौ
रचिताः
द्वितीया
रचितम्
रचितौ
रचितान्
तृतीया
रचितेन
रचिताभ्याम्
रचितैः
चतुर्थी
रचिताय
रचिताभ्याम्
रचितेभ्यः
पञ्चमी
रचितात् / रचिताद्
रचिताभ्याम्
रचितेभ्यः
षष्ठी
रचितस्य
रचितयोः
रचितानाम्
सप्तमी
रचिते
रचितयोः
रचितेषु


अन्याः