रचयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रचयितव्यः
रचयितव्यौ
रचयितव्याः
सम्बोधन
रचयितव्य
रचयितव्यौ
रचयितव्याः
द्वितीया
रचयितव्यम्
रचयितव्यौ
रचयितव्यान्
तृतीया
रचयितव्येन
रचयितव्याभ्याम्
रचयितव्यैः
चतुर्थी
रचयितव्याय
रचयितव्याभ्याम्
रचयितव्येभ्यः
पञ्चमी
रचयितव्यात् / रचयितव्याद्
रचयितव्याभ्याम्
रचयितव्येभ्यः
षष्ठी
रचयितव्यस्य
रचयितव्ययोः
रचयितव्यानाम्
सप्तमी
रचयितव्ये
रचयितव्ययोः
रचयितव्येषु
एक
द्वि
बहु
प्रथमा
रचयितव्यः
रचयितव्यौ
रचयितव्याः
सम्बोधन
रचयितव्य
रचयितव्यौ
रचयितव्याः
द्वितीया
रचयितव्यम्
रचयितव्यौ
रचयितव्यान्
तृतीया
रचयितव्येन
रचयितव्याभ्याम्
रचयितव्यैः
चतुर्थी
रचयितव्याय
रचयितव्याभ्याम्
रचयितव्येभ्यः
पञ्चमी
रचयितव्यात् / रचयितव्याद्
रचयितव्याभ्याम्
रचयितव्येभ्यः
षष्ठी
रचयितव्यस्य
रचयितव्ययोः
रचयितव्यानाम्
सप्तमी
रचयितव्ये
रचयितव्ययोः
रचयितव्येषु
अन्याः