रचनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रचनीयः
रचनीयौ
रचनीयाः
सम्बोधन
रचनीय
रचनीयौ
रचनीयाः
द्वितीया
रचनीयम्
रचनीयौ
रचनीयान्
तृतीया
रचनीयेन
रचनीयाभ्याम्
रचनीयैः
चतुर्थी
रचनीयाय
रचनीयाभ्याम्
रचनीयेभ्यः
पञ्चमी
रचनीयात् / रचनीयाद्
रचनीयाभ्याम्
रचनीयेभ्यः
षष्ठी
रचनीयस्य
रचनीययोः
रचनीयानाम्
सप्तमी
रचनीये
रचनीययोः
रचनीयेषु
एक
द्वि
बहु
प्रथमा
रचनीयः
रचनीयौ
रचनीयाः
सम्बोधन
रचनीय
रचनीयौ
रचनीयाः
द्वितीया
रचनीयम्
रचनीयौ
रचनीयान्
तृतीया
रचनीयेन
रचनीयाभ्याम्
रचनीयैः
चतुर्थी
रचनीयाय
रचनीयाभ्याम्
रचनीयेभ्यः
पञ्चमी
रचनीयात् / रचनीयाद्
रचनीयाभ्याम्
रचनीयेभ्यः
षष्ठी
रचनीयस्य
रचनीययोः
रचनीयानाम्
सप्तमी
रचनीये
रचनीययोः
रचनीयेषु
अन्याः