रचक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रचकः
रचकौ
रचकाः
सम्बोधन
रचक
रचकौ
रचकाः
द्वितीया
रचकम्
रचकौ
रचकान्
तृतीया
रचकेन
रचकाभ्याम्
रचकैः
चतुर्थी
रचकाय
रचकाभ्याम्
रचकेभ्यः
पञ्चमी
रचकात् / रचकाद्
रचकाभ्याम्
रचकेभ्यः
षष्ठी
रचकस्य
रचकयोः
रचकानाम्
सप्तमी
रचके
रचकयोः
रचकेषु
 
एक
द्वि
बहु
प्रथमा
रचकः
रचकौ
रचकाः
सम्बोधन
रचक
रचकौ
रचकाः
द्वितीया
रचकम्
रचकौ
रचकान्
तृतीया
रचकेन
रचकाभ्याम्
रचकैः
चतुर्थी
रचकाय
रचकाभ्याम्
रचकेभ्यः
पञ्चमी
रचकात् / रचकाद्
रचकाभ्याम्
रचकेभ्यः
षष्ठी
रचकस्य
रचकयोः
रचकानाम्
सप्तमी
रचके
रचकयोः
रचकेषु


अन्याः