रङ्घा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्घा
रङ्घे
रङ्घाः
सम्बोधन
रङ्घे
रङ्घे
रङ्घाः
द्वितीया
रङ्घाम्
रङ्घे
रङ्घाः
तृतीया
रङ्घया
रङ्घाभ्याम्
रङ्घाभिः
चतुर्थी
रङ्घायै
रङ्घाभ्याम्
रङ्घाभ्यः
पञ्चमी
रङ्घायाः
रङ्घाभ्याम्
रङ्घाभ्यः
षष्ठी
रङ्घायाः
रङ्घयोः
रङ्घाणाम्
सप्तमी
रङ्घायाम्
रङ्घयोः
रङ्घासु
 
एक
द्वि
बहु
प्रथमा
रङ्घा
रङ्घे
रङ्घाः
सम्बोधन
रङ्घे
रङ्घे
रङ्घाः
द्वितीया
रङ्घाम्
रङ्घे
रङ्घाः
तृतीया
रङ्घया
रङ्घाभ्याम्
रङ्घाभिः
चतुर्थी
रङ्घायै
रङ्घाभ्याम्
रङ्घाभ्यः
पञ्चमी
रङ्घायाः
रङ्घाभ्याम्
रङ्घाभ्यः
षष्ठी
रङ्घायाः
रङ्घयोः
रङ्घाणाम्
सप्तमी
रङ्घायाम्
रङ्घयोः
रङ्घासु


अन्याः