रङ्खितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्खितवत् / रङ्खितवद्
रङ्खितवती
रङ्खितवन्ति
सम्बोधन
रङ्खितवत् / रङ्खितवद्
रङ्खितवती
रङ्खितवन्ति
द्वितीया
रङ्खितवत् / रङ्खितवद्
रङ्खितवती
रङ्खितवन्ति
तृतीया
रङ्खितवता
रङ्खितवद्भ्याम्
रङ्खितवद्भिः
चतुर्थी
रङ्खितवते
रङ्खितवद्भ्याम्
रङ्खितवद्भ्यः
पञ्चमी
रङ्खितवतः
रङ्खितवद्भ्याम्
रङ्खितवद्भ्यः
षष्ठी
रङ्खितवतः
रङ्खितवतोः
रङ्खितवताम्
सप्तमी
रङ्खितवति
रङ्खितवतोः
रङ्खितवत्सु
 
एक
द्वि
बहु
प्रथमा
रङ्खितवत् / रङ्खितवद्
रङ्खितवती
रङ्खितवन्ति
सम्बोधन
रङ्खितवत् / रङ्खितवद्
रङ्खितवती
रङ्खितवन्ति
द्वितीया
रङ्खितवत् / रङ्खितवद्
रङ्खितवती
रङ्खितवन्ति
तृतीया
रङ्खितवता
रङ्खितवद्भ्याम्
रङ्खितवद्भिः
चतुर्थी
रङ्खितवते
रङ्खितवद्भ्याम्
रङ्खितवद्भ्यः
पञ्चमी
रङ्खितवतः
रङ्खितवद्भ्याम्
रङ्खितवद्भ्यः
षष्ठी
रङ्खितवतः
रङ्खितवतोः
रङ्खितवताम्
सप्तमी
रङ्खितवति
रङ्खितवतोः
रङ्खितवत्सु


अन्याः