योक्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
योक्तृ
योक्तृणी
योक्तॄणि
सम्बोधन
योक्तः / योक्तृ
योक्तृणी
योक्तॄणि
द्वितीया
योक्तृ
योक्तृणी
योक्तॄणि
तृतीया
योक्त्रा / योक्तृणा
योक्तृभ्याम्
योक्तृभिः
चतुर्थी
योक्त्रे / योक्तृणे
योक्तृभ्याम्
योक्तृभ्यः
पञ्चमी
योक्तुः / योक्तृणः
योक्तृभ्याम्
योक्तृभ्यः
षष्ठी
योक्तुः / योक्तृणः
योक्त्रोः / योक्तृणोः
योक्तॄणाम्
सप्तमी
योक्तरि / योक्तृणि
योक्त्रोः / योक्तृणोः
योक्तृषु
 
एक
द्वि
बहु
प्रथमा
योक्तृ
योक्तृणी
योक्तॄणि
सम्बोधन
योक्तः / योक्तृ
योक्तृणी
योक्तॄणि
द्वितीया
योक्तृ
योक्तृणी
योक्तॄणि
तृतीया
योक्त्रा / योक्तृणा
योक्तृभ्याम्
योक्तृभिः
चतुर्थी
योक्त्रे / योक्तृणे
योक्तृभ्याम्
योक्तृभ्यः
पञ्चमी
योक्तुः / योक्तृणः
योक्तृभ्याम्
योक्तृभ्यः
षष्ठी
योक्तुः / योक्तृणः
योक्त्रोः / योक्तृणोः
योक्तॄणाम्
सप्तमी
योक्तरि / योक्तृणि
योक्त्रोः / योक्तृणोः
योक्तृषु


अन्याः