युक्त शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
युक्तम्
युक्ते
युक्तानि
सम्बोधन
युक्त
युक्ते
युक्तानि
द्वितीया
युक्तम्
युक्ते
युक्तानि
तृतीया
युक्तेन
युक्ताभ्याम्
युक्तैः
चतुर्थी
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
पञ्चमी
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
षष्ठी
युक्तस्य
युक्तयोः
युक्तानाम्
सप्तमी
युक्ते
युक्तयोः
युक्तेषु
 
एक
द्वि
बहु
प्रथमा
युक्तम्
युक्ते
युक्तानि
सम्बोधन
युक्त
युक्ते
युक्तानि
द्वितीया
युक्तम्
युक्ते
युक्तानि
तृतीया
युक्तेन
युक्ताभ्याम्
युक्तैः
चतुर्थी
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
पञ्चमी
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
षष्ठी
युक्तस्य
युक्तयोः
युक्तानाम्
सप्तमी
युक्ते
युक्तयोः
युक्तेषु


अन्याः