यवागू शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यवागूः
यवाग्वौ
यवाग्वः
सम्बोधन
यवागु
यवाग्वौ
यवाग्वः
द्वितीया
यवागूम्
यवाग्वौ
यवागूः
तृतीया
यवाग्वा
यवागूभ्याम्
यवागूभिः
चतुर्थी
यवाग्वै
यवागूभ्याम्
यवागूभ्यः
पञ्चमी
यवाग्वाः
यवागूभ्याम्
यवागूभ्यः
षष्ठी
यवाग्वाः
यवाग्वोः
यवागूनाम्
सप्तमी
यवाग्वाम्
यवाग्वोः
यवागूषु
 
एक
द्वि
बहु
प्रथमा
यवागूः
यवाग्वौ
यवाग्वः
सम्बोधन
यवागु
यवाग्वौ
यवाग्वः
द्वितीया
यवागूम्
यवाग्वौ
यवागूः
तृतीया
यवाग्वा
यवागूभ्याम्
यवागूभिः
चतुर्थी
यवाग्वै
यवागूभ्याम्
यवागूभ्यः
पञ्चमी
यवाग्वाः
यवागूभ्याम्
यवागूभ्यः
षष्ठी
यवाग्वाः
यवाग्वोः
यवागूनाम्
सप्तमी
यवाग्वाम्
यवाग्वोः
यवागूषु