यत् + यङ्लुक् धातुरूपाणि - यतीँ प्रयत्ने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यायत्यते
यायत्येते
यायत्यन्ते
मध्यम
यायत्यसे
यायत्येथे
यायत्यध्वे
उत्तम
यायत्ये
यायत्यावहे
यायत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
यायताञ्चक्रे / यायतांचक्रे / यायताम्बभूवे / यायतांबभूवे / यायतामाहे
यायताञ्चक्राते / यायतांचक्राते / यायताम्बभूवाते / यायतांबभूवाते / यायतामासाते
यायताञ्चक्रिरे / यायतांचक्रिरे / यायताम्बभूविरे / यायतांबभूविरे / यायतामासिरे
मध्यम
यायताञ्चकृषे / यायतांचकृषे / यायताम्बभूविषे / यायतांबभूविषे / यायतामासिषे
यायताञ्चक्राथे / यायतांचक्राथे / यायताम्बभूवाथे / यायतांबभूवाथे / यायतामासाथे
यायताञ्चकृढ्वे / यायतांचकृढ्वे / यायताम्बभूविध्वे / यायतांबभूविध्वे / यायताम्बभूविढ्वे / यायतांबभूविढ्वे / यायतामासिध्वे
उत्तम
यायताञ्चक्रे / यायतांचक्रे / यायताम्बभूवे / यायतांबभूवे / यायतामाहे
यायताञ्चकृवहे / यायतांचकृवहे / यायताम्बभूविवहे / यायतांबभूविवहे / यायतामासिवहे
यायताञ्चकृमहे / यायतांचकृमहे / यायताम्बभूविमहे / यायतांबभूविमहे / यायतामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
यायतिता
यायतितारौ
यायतितारः
मध्यम
यायतितासे
यायतितासाथे
यायतिताध्वे
उत्तम
यायतिताहे
यायतितास्वहे
यायतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
यायतिष्यते
यायतिष्येते
यायतिष्यन्ते
मध्यम
यायतिष्यसे
यायतिष्येथे
यायतिष्यध्वे
उत्तम
यायतिष्ये
यायतिष्यावहे
यायतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यायत्यताम्
यायत्येताम्
यायत्यन्ताम्
मध्यम
यायत्यस्व
यायत्येथाम्
यायत्यध्वम्
उत्तम
यायत्यै
यायत्यावहै
यायत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयायत्यत
अयायत्येताम्
अयायत्यन्त
मध्यम
अयायत्यथाः
अयायत्येथाम्
अयायत्यध्वम्
उत्तम
अयायत्ये
अयायत्यावहि
अयायत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यायत्येत
यायत्येयाताम्
यायत्येरन्
मध्यम
यायत्येथाः
यायत्येयाथाम्
यायत्येध्वम्
उत्तम
यायत्येय
यायत्येवहि
यायत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यायतिषीष्ट
यायतिषीयास्ताम्
यायतिषीरन्
मध्यम
यायतिषीष्ठाः
यायतिषीयास्थाम्
यायतिषीध्वम्
उत्तम
यायतिषीय
यायतिषीवहि
यायतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयायाति
अयायतिषाताम्
अयायतिषत
मध्यम
अयायतिष्ठाः
अयायतिषाथाम्
अयायतिढ्वम्
उत्तम
अयायतिषि
अयायतिष्वहि
अयायतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयायतिष्यत
अयायतिष्येताम्
अयायतिष्यन्त
मध्यम
अयायतिष्यथाः
अयायतिष्येथाम्
अयायतिष्यध्वम्
उत्तम
अयायतिष्ये
अयायतिष्यावहि
अयायतिष्यामहि