यतनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यतनीयम्
यतनीये
यतनीयानि
सम्बोधन
यतनीय
यतनीये
यतनीयानि
द्वितीया
यतनीयम्
यतनीये
यतनीयानि
तृतीया
यतनीयेन
यतनीयाभ्याम्
यतनीयैः
चतुर्थी
यतनीयाय
यतनीयाभ्याम्
यतनीयेभ्यः
पञ्चमी
यतनीयात् / यतनीयाद्
यतनीयाभ्याम्
यतनीयेभ्यः
षष्ठी
यतनीयस्य
यतनीययोः
यतनीयानाम्
सप्तमी
यतनीये
यतनीययोः
यतनीयेषु
 
एक
द्वि
बहु
प्रथमा
यतनीयम्
यतनीये
यतनीयानि
सम्बोधन
यतनीय
यतनीये
यतनीयानि
द्वितीया
यतनीयम्
यतनीये
यतनीयानि
तृतीया
यतनीयेन
यतनीयाभ्याम्
यतनीयैः
चतुर्थी
यतनीयाय
यतनीयाभ्याम्
यतनीयेभ्यः
पञ्चमी
यतनीयात् / यतनीयाद्
यतनीयाभ्याम्
यतनीयेभ्यः
षष्ठी
यतनीयस्य
यतनीययोः
यतनीयानाम्
सप्तमी
यतनीये
यतनीययोः
यतनीयेषु


अन्याः