म्लै धातुरूपाणि - म्लै हर्षक्षये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
म्लायते
म्लायेते
म्लायन्ते
मध्यम
म्लायसे
म्लायेथे
म्लायध्वे
उत्तम
म्लाये
म्लायावहे
म्लायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मम्ले
मम्लाते
मम्लिरे
मध्यम
मम्लिषे
मम्लाथे
मम्लिढ्वे / मम्लिध्वे
उत्तम
मम्ले
मम्लिवहे
मम्लिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
म्लायिता / म्लाता
म्लायितारौ / म्लातारौ
म्लायितारः / म्लातारः
मध्यम
म्लायितासे / म्लातासे
म्लायितासाथे / म्लातासाथे
म्लायिताध्वे / म्लाताध्वे
उत्तम
म्लायिताहे / म्लाताहे
म्लायितास्वहे / म्लातास्वहे
म्लायितास्महे / म्लातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
म्लायिष्यते / म्लास्यते
म्लायिष्येते / म्लास्येते
म्लायिष्यन्ते / म्लास्यन्ते
मध्यम
म्लायिष्यसे / म्लास्यसे
म्लायिष्येथे / म्लास्येथे
म्लायिष्यध्वे / म्लास्यध्वे
उत्तम
म्लायिष्ये / म्लास्ये
म्लायिष्यावहे / म्लास्यावहे
म्लायिष्यामहे / म्लास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
म्लायताम्
म्लायेताम्
म्लायन्ताम्
मध्यम
म्लायस्व
म्लायेथाम्
म्लायध्वम्
उत्तम
म्लायै
म्लायावहै
म्लायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अम्लायत
अम्लायेताम्
अम्लायन्त
मध्यम
अम्लायथाः
अम्लायेथाम्
अम्लायध्वम्
उत्तम
अम्लाये
अम्लायावहि
अम्लायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
म्लायेत
म्लायेयाताम्
म्लायेरन्
मध्यम
म्लायेथाः
म्लायेयाथाम्
म्लायेध्वम्
उत्तम
म्लायेय
म्लायेवहि
म्लायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
म्लायिषीष्ट / म्लेषीष्ट / म्लासीष्ट
म्लायिषीयास्ताम् / म्लेषीयास्ताम् / म्लासीयास्ताम्
म्लायिषीरन् / म्लेषीरन् / म्लासीरन्
मध्यम
म्लायिषीष्ठाः / म्लेषीष्ठाः / म्लासीष्ठाः
म्लायिषीयास्थाम् / म्लेषीयास्थाम् / म्लासीयास्थाम्
म्लायिषीढ्वम् / म्लायिषीध्वम् / म्लेषीढ्वम् / म्लासीध्वम्
उत्तम
म्लायिषीय / म्लेषीय / म्लासीय
म्लायिषीवहि / म्लेषीवहि / म्लासीवहि
म्लायिषीमहि / म्लेषीमहि / म्लासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अम्लायि
अम्लायिषाताम् / अम्लासाताम्
अम्लायिषत / अम्लासत
मध्यम
अम्लायिष्ठाः / अम्लास्थाः
अम्लायिषाथाम् / अम्लासाथाम्
अम्लायिढ्वम् / अम्लायिध्वम् / अम्लाध्वम्
उत्तम
अम्लायिषि / अम्लासि
अम्लायिष्वहि / अम्लास्वहि
अम्लायिष्महि / अम्लास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अम्लायिष्यत / अम्लास्यत
अम्लायिष्येताम् / अम्लास्येताम्
अम्लायिष्यन्त / अम्लास्यन्त
मध्यम
अम्लायिष्यथाः / अम्लास्यथाः
अम्लायिष्येथाम् / अम्लास्येथाम्
अम्लायिष्यध्वम् / अम्लास्यध्वम्
उत्तम
अम्लायिष्ये / अम्लास्ये
अम्लायिष्यावहि / अम्लास्यावहि
अम्लायिष्यामहि / अम्लास्यामहि