म्रक्ष् धातुरूपाणि - म्रक्षँ म्लेच्छने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्ष्यते
म्रक्ष्येते
म्रक्ष्यन्ते
मध्यम
म्रक्ष्यसे
म्रक्ष्येथे
म्रक्ष्यध्वे
उत्तम
म्रक्ष्ये
म्रक्ष्यावहे
म्रक्ष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्षयाञ्चक्रे / म्रक्षयांचक्रे / म्रक्षयाम्बभूवे / म्रक्षयांबभूवे / म्रक्षयामाहे
म्रक्षयाञ्चक्राते / म्रक्षयांचक्राते / म्रक्षयाम्बभूवाते / म्रक्षयांबभूवाते / म्रक्षयामासाते
म्रक्षयाञ्चक्रिरे / म्रक्षयांचक्रिरे / म्रक्षयाम्बभूविरे / म्रक्षयांबभूविरे / म्रक्षयामासिरे
मध्यम
म्रक्षयाञ्चकृषे / म्रक्षयांचकृषे / म्रक्षयाम्बभूविषे / म्रक्षयांबभूविषे / म्रक्षयामासिषे
म्रक्षयाञ्चक्राथे / म्रक्षयांचक्राथे / म्रक्षयाम्बभूवाथे / म्रक्षयांबभूवाथे / म्रक्षयामासाथे
म्रक्षयाञ्चकृढ्वे / म्रक्षयांचकृढ्वे / म्रक्षयाम्बभूविध्वे / म्रक्षयांबभूविध्वे / म्रक्षयाम्बभूविढ्वे / म्रक्षयांबभूविढ्वे / म्रक्षयामासिध्वे
उत्तम
म्रक्षयाञ्चक्रे / म्रक्षयांचक्रे / म्रक्षयाम्बभूवे / म्रक्षयांबभूवे / म्रक्षयामाहे
म्रक्षयाञ्चकृवहे / म्रक्षयांचकृवहे / म्रक्षयाम्बभूविवहे / म्रक्षयांबभूविवहे / म्रक्षयामासिवहे
म्रक्षयाञ्चकृमहे / म्रक्षयांचकृमहे / म्रक्षयाम्बभूविमहे / म्रक्षयांबभूविमहे / म्रक्षयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्षिता / म्रक्षयिता
म्रक्षितारौ / म्रक्षयितारौ
म्रक्षितारः / म्रक्षयितारः
मध्यम
म्रक्षितासे / म्रक्षयितासे
म्रक्षितासाथे / म्रक्षयितासाथे
म्रक्षिताध्वे / म्रक्षयिताध्वे
उत्तम
म्रक्षिताहे / म्रक्षयिताहे
म्रक्षितास्वहे / म्रक्षयितास्वहे
म्रक्षितास्महे / म्रक्षयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्षिष्यते / म्रक्षयिष्यते
म्रक्षिष्येते / म्रक्षयिष्येते
म्रक्षिष्यन्ते / म्रक्षयिष्यन्ते
मध्यम
म्रक्षिष्यसे / म्रक्षयिष्यसे
म्रक्षिष्येथे / म्रक्षयिष्येथे
म्रक्षिष्यध्वे / म्रक्षयिष्यध्वे
उत्तम
म्रक्षिष्ये / म्रक्षयिष्ये
म्रक्षिष्यावहे / म्रक्षयिष्यावहे
म्रक्षिष्यामहे / म्रक्षयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्ष्यताम्
म्रक्ष्येताम्
म्रक्ष्यन्ताम्
मध्यम
म्रक्ष्यस्व
म्रक्ष्येथाम्
म्रक्ष्यध्वम्
उत्तम
म्रक्ष्यै
म्रक्ष्यावहै
म्रक्ष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अम्रक्ष्यत
अम्रक्ष्येताम्
अम्रक्ष्यन्त
मध्यम
अम्रक्ष्यथाः
अम्रक्ष्येथाम्
अम्रक्ष्यध्वम्
उत्तम
अम्रक्ष्ये
अम्रक्ष्यावहि
अम्रक्ष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्ष्येत
म्रक्ष्येयाताम्
म्रक्ष्येरन्
मध्यम
म्रक्ष्येथाः
म्रक्ष्येयाथाम्
म्रक्ष्येध्वम्
उत्तम
म्रक्ष्येय
म्रक्ष्येवहि
म्रक्ष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्षिषीष्ट / म्रक्षयिषीष्ट
म्रक्षिषीयास्ताम् / म्रक्षयिषीयास्ताम्
म्रक्षिषीरन् / म्रक्षयिषीरन्
मध्यम
म्रक्षिषीष्ठाः / म्रक्षयिषीष्ठाः
म्रक्षिषीयास्थाम् / म्रक्षयिषीयास्थाम्
म्रक्षिषीध्वम् / म्रक्षयिषीढ्वम् / म्रक्षयिषीध्वम्
उत्तम
म्रक्षिषीय / म्रक्षयिषीय
म्रक्षिषीवहि / म्रक्षयिषीवहि
म्रक्षिषीमहि / म्रक्षयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अम्रक्षि
अम्रक्षिषाताम् / अम्रक्षयिषाताम्
अम्रक्षिषत / अम्रक्षयिषत
मध्यम
अम्रक्षिष्ठाः / अम्रक्षयिष्ठाः
अम्रक्षिषाथाम् / अम्रक्षयिषाथाम्
अम्रक्षिढ्वम् / अम्रक्षयिढ्वम् / अम्रक्षयिध्वम्
उत्तम
अम्रक्षिषि / अम्रक्षयिषि
अम्रक्षिष्वहि / अम्रक्षयिष्वहि
अम्रक्षिष्महि / अम्रक्षयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अम्रक्षिष्यत / अम्रक्षयिष्यत
अम्रक्षिष्येताम् / अम्रक्षयिष्येताम्
अम्रक्षिष्यन्त / अम्रक्षयिष्यन्त
मध्यम
अम्रक्षिष्यथाः / अम्रक्षयिष्यथाः
अम्रक्षिष्येथाम् / अम्रक्षयिष्येथाम्
अम्रक्षिष्यध्वम् / अम्रक्षयिष्यध्वम्
उत्तम
अम्रक्षिष्ये / अम्रक्षयिष्ये
अम्रक्षिष्यावहि / अम्रक्षयिष्यावहि
अम्रक्षिष्यामहि / अम्रक्षयिष्यामहि