मौषिकि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मौषिकिः
मौषिकी
मौषिकयः
सम्बोधन
मौषिके
मौषिकी
मौषिकयः
द्वितीया
मौषिकिम्
मौषिकी
मौषिकीन्
तृतीया
मौषिकिणा
मौषिकिभ्याम्
मौषिकिभिः
चतुर्थी
मौषिकये
मौषिकिभ्याम्
मौषिकिभ्यः
पञ्चमी
मौषिकेः
मौषिकिभ्याम्
मौषिकिभ्यः
षष्ठी
मौषिकेः
मौषिक्योः
मौषिकीणाम्
सप्तमी
मौषिकौ
मौषिक्योः
मौषिकिषु
 
एक
द्वि
बहु
प्रथमा
मौषिकिः
मौषिकी
मौषिकयः
सम्बोधन
मौषिके
मौषिकी
मौषिकयः
द्वितीया
मौषिकिम्
मौषिकी
मौषिकीन्
तृतीया
मौषिकिणा
मौषिकिभ्याम्
मौषिकिभिः
चतुर्थी
मौषिकये
मौषिकिभ्याम्
मौषिकिभ्यः
पञ्चमी
मौषिकेः
मौषिकिभ्याम्
मौषिकिभ्यः
षष्ठी
मौषिकेः
मौषिक्योः
मौषिकीणाम्
सप्तमी
मौषिकौ
मौषिक्योः
मौषिकिषु