मेखलावत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मेखलावान्
मेखलावन्तौ
मेखलावन्तः
सम्बोधन
मेखलावन्
मेखलावन्तौ
मेखलावन्तः
द्वितीया
मेखलावन्तम्
मेखलावन्तौ
मेखलावतः
तृतीया
मेखलावता
मेखलावद्भ्याम्
मेखलावद्भिः
चतुर्थी
मेखलावते
मेखलावद्भ्याम्
मेखलावद्भ्यः
पञ्चमी
मेखलावतः
मेखलावद्भ्याम्
मेखलावद्भ्यः
षष्ठी
मेखलावतः
मेखलावतोः
मेखलावताम्
सप्तमी
मेखलावति
मेखलावतोः
मेखलावत्सु
 
एक
द्वि
बहु
प्रथमा
मेखलावान्
मेखलावन्तौ
मेखलावन्तः
सम्बोधन
मेखलावन्
मेखलावन्तौ
मेखलावन्तः
द्वितीया
मेखलावन्तम्
मेखलावन्तौ
मेखलावतः
तृतीया
मेखलावता
मेखलावद्भ्याम्
मेखलावद्भिः
चतुर्थी
मेखलावते
मेखलावद्भ्याम्
मेखलावद्भ्यः
पञ्चमी
मेखलावतः
मेखलावद्भ्याम्
मेखलावद्भ्यः
षष्ठी
मेखलावतः
मेखलावतोः
मेखलावताम्
सप्तमी
मेखलावति
मेखलावतोः
मेखलावत्सु


अन्याः