मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - दिवादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मृष्यते
मृष्येते
मृष्यन्ते
मध्यम
मृष्यसे
मृष्येथे
मृष्यध्वे
उत्तम
मृष्ये
मृष्यावहे
मृष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममृषे
ममृषाते
ममृषिरे
मध्यम
ममृषिषे
ममृषाथे
ममृषिध्वे
उत्तम
ममृषे
ममृषिवहे
ममृषिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षिता
मर्षितारौ
मर्षितारः
मध्यम
मर्षितासे
मर्षितासाथे
मर्षिताध्वे
उत्तम
मर्षिताहे
मर्षितास्वहे
मर्षितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षिष्यते
मर्षिष्येते
मर्षिष्यन्ते
मध्यम
मर्षिष्यसे
मर्षिष्येथे
मर्षिष्यध्वे
उत्तम
मर्षिष्ये
मर्षिष्यावहे
मर्षिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मृष्यताम्
मृष्येताम्
मृष्यन्ताम्
मध्यम
मृष्यस्व
मृष्येथाम्
मृष्यध्वम्
उत्तम
मृष्यै
मृष्यावहै
मृष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमृष्यत
अमृष्येताम्
अमृष्यन्त
मध्यम
अमृष्यथाः
अमृष्येथाम्
अमृष्यध्वम्
उत्तम
अमृष्ये
अमृष्यावहि
अमृष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मृष्येत
मृष्येयाताम्
मृष्येरन्
मध्यम
मृष्येथाः
मृष्येयाथाम्
मृष्येध्वम्
उत्तम
मृष्येय
मृष्येवहि
मृष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षिषीष्ट
मर्षिषीयास्ताम्
मर्षिषीरन्
मध्यम
मर्षिषीष्ठाः
मर्षिषीयास्थाम्
मर्षिषीध्वम्
उत्तम
मर्षिषीय
मर्षिषीवहि
मर्षिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमर्षि
अमर्षिषाताम्
अमर्षिषत
मध्यम
अमर्षिष्ठाः
अमर्षिषाथाम्
अमर्षिढ्वम्
उत्तम
अमर्षिषि
अमर्षिष्वहि
अमर्षिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमर्षिष्यत
अमर्षिष्येताम्
अमर्षिष्यन्त
मध्यम
अमर्षिष्यथाः
अमर्षिष्येथाम्
अमर्षिष्यध्वम्
उत्तम
अमर्षिष्ये
अमर्षिष्यावहि
अमर्षिष्यामहि