मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - दिवादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मृष्यति
मृष्यतः
मृष्यन्ति
मध्यम
मृष्यसि
मृष्यथः
मृष्यथ
उत्तम
मृष्यामि
मृष्यावः
मृष्यामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मृष्यते
मृष्येते
मृष्यन्ते
मध्यम
मृष्यसे
मृष्येथे
मृष्यध्वे
उत्तम
मृष्ये
मृष्यावहे
मृष्यामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ममर्ष
ममृषतुः
ममृषुः
मध्यम
ममर्षिथ
ममृषथुः
ममृष
उत्तम
ममर्ष
ममृषिव
ममृषिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ममृषे
ममृषाते
ममृषिरे
मध्यम
ममृषिषे
ममृषाथे
ममृषिध्वे
उत्तम
ममृषे
ममृषिवहे
ममृषिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मर्षिता
मर्षितारौ
मर्षितारः
मध्यम
मर्षितासि
मर्षितास्थः
मर्षितास्थ
उत्तम
मर्षितास्मि
मर्षितास्वः
मर्षितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मर्षिता
मर्षितारौ
मर्षितारः
मध्यम
मर्षितासे
मर्षितासाथे
मर्षिताध्वे
उत्तम
मर्षिताहे
मर्षितास्वहे
मर्षितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मर्षिष्यति
मर्षिष्यतः
मर्षिष्यन्ति
मध्यम
मर्षिष्यसि
मर्षिष्यथः
मर्षिष्यथ
उत्तम
मर्षिष्यामि
मर्षिष्यावः
मर्षिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मर्षिष्यते
मर्षिष्येते
मर्षिष्यन्ते
मध्यम
मर्षिष्यसे
मर्षिष्येथे
मर्षिष्यध्वे
उत्तम
मर्षिष्ये
मर्षिष्यावहे
मर्षिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मृष्यतात् / मृष्यताद् / मृष्यतु
मृष्यताम्
मृष्यन्तु
मध्यम
मृष्यतात् / मृष्यताद् / मृष्य
मृष्यतम्
मृष्यत
उत्तम
मृष्याणि
मृष्याव
मृष्याम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मृष्यताम्
मृष्येताम्
मृष्यन्ताम्
मध्यम
मृष्यस्व
मृष्येथाम्
मृष्यध्वम्
उत्तम
मृष्यै
मृष्यावहै
मृष्यामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमृष्यत् / अमृष्यद्
अमृष्यताम्
अमृष्यन्
मध्यम
अमृष्यः
अमृष्यतम्
अमृष्यत
उत्तम
अमृष्यम्
अमृष्याव
अमृष्याम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमृष्यत
अमृष्येताम्
अमृष्यन्त
मध्यम
अमृष्यथाः
अमृष्येथाम्
अमृष्यध्वम्
उत्तम
अमृष्ये
अमृष्यावहि
अमृष्यामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मृष्येत् / मृष्येद्
मृष्येताम्
मृष्येयुः
मध्यम
मृष्येः
मृष्येतम्
मृष्येत
उत्तम
मृष्येयम्
मृष्येव
मृष्येम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मृष्येत
मृष्येयाताम्
मृष्येरन्
मध्यम
मृष्येथाः
मृष्येयाथाम्
मृष्येध्वम्
उत्तम
मृष्येय
मृष्येवहि
मृष्येमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मृष्यात् / मृष्याद्
मृष्यास्ताम्
मृष्यासुः
मध्यम
मृष्याः
मृष्यास्तम्
मृष्यास्त
उत्तम
मृष्यासम्
मृष्यास्व
मृष्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मर्षिषीष्ट
मर्षिषीयास्ताम्
मर्षिषीरन्
मध्यम
मर्षिषीष्ठाः
मर्षिषीयास्थाम्
मर्षिषीध्वम्
उत्तम
मर्षिषीय
मर्षिषीवहि
मर्षिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमर्षीत् / अमर्षीद्
अमर्षिष्टाम्
अमर्षिषुः
मध्यम
अमर्षीः
अमर्षिष्टम्
अमर्षिष्ट
उत्तम
अमर्षिषम्
अमर्षिष्व
अमर्षिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमर्षिष्ट
अमर्षिषाताम्
अमर्षिषत
मध्यम
अमर्षिष्ठाः
अमर्षिषाथाम्
अमर्षिढ्वम्
उत्तम
अमर्षिषि
अमर्षिष्वहि
अमर्षिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमर्षिष्यत् / अमर्षिष्यद्
अमर्षिष्यताम्
अमर्षिष्यन्
मध्यम
अमर्षिष्यः
अमर्षिष्यतम्
अमर्षिष्यत
उत्तम
अमर्षिष्यम्
अमर्षिष्याव
अमर्षिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमर्षिष्यत
अमर्षिष्येताम्
अमर्षिष्यन्त
मध्यम
अमर्षिष्यथाः
अमर्षिष्येथाम्
अमर्षिष्यध्वम्
उत्तम
अमर्षिष्ये
अमर्षिष्यावहि
अमर्षिष्यामहि