मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्ष्यते / मृष्यते
मर्ष्येते / मृष्येते
मर्ष्यन्ते / मृष्यन्ते
मध्यम
मर्ष्यसे / मृष्यसे
मर्ष्येथे / मृष्येथे
मर्ष्यध्वे / मृष्यध्वे
उत्तम
मर्ष्ये / मृष्ये
मर्ष्यावहे / मृष्यावहे
मर्ष्यामहे / मृष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षयाञ्चक्रे / मर्षयांचक्रे / मर्षयाम्बभूवे / मर्षयांबभूवे / मर्षयामाहे / ममृषे
मर्षयाञ्चक्राते / मर्षयांचक्राते / मर्षयाम्बभूवाते / मर्षयांबभूवाते / मर्षयामासाते / ममृषाते
मर्षयाञ्चक्रिरे / मर्षयांचक्रिरे / मर्षयाम्बभूविरे / मर्षयांबभूविरे / मर्षयामासिरे / ममृषिरे
मध्यम
मर्षयाञ्चकृषे / मर्षयांचकृषे / मर्षयाम्बभूविषे / मर्षयांबभूविषे / मर्षयामासिषे / ममृषिषे
मर्षयाञ्चक्राथे / मर्षयांचक्राथे / मर्षयाम्बभूवाथे / मर्षयांबभूवाथे / मर्षयामासाथे / ममृषाथे
मर्षयाञ्चकृढ्वे / मर्षयांचकृढ्वे / मर्षयाम्बभूविध्वे / मर्षयांबभूविध्वे / मर्षयाम्बभूविढ्वे / मर्षयांबभूविढ्वे / मर्षयामासिध्वे / ममृषिध्वे
उत्तम
मर्षयाञ्चक्रे / मर्षयांचक्रे / मर्षयाम्बभूवे / मर्षयांबभूवे / मर्षयामाहे / ममृषे
मर्षयाञ्चकृवहे / मर्षयांचकृवहे / मर्षयाम्बभूविवहे / मर्षयांबभूविवहे / मर्षयामासिवहे / ममृषिवहे
मर्षयाञ्चकृमहे / मर्षयांचकृमहे / मर्षयाम्बभूविमहे / मर्षयांबभूविमहे / मर्षयामासिमहे / ममृषिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षिता / मर्षयिता
मर्षितारौ / मर्षयितारौ
मर्षितारः / मर्षयितारः
मध्यम
मर्षितासे / मर्षयितासे
मर्षितासाथे / मर्षयितासाथे
मर्षिताध्वे / मर्षयिताध्वे
उत्तम
मर्षिताहे / मर्षयिताहे
मर्षितास्वहे / मर्षयितास्वहे
मर्षितास्महे / मर्षयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षिष्यते / मर्षयिष्यते
मर्षिष्येते / मर्षयिष्येते
मर्षिष्यन्ते / मर्षयिष्यन्ते
मध्यम
मर्षिष्यसे / मर्षयिष्यसे
मर्षिष्येथे / मर्षयिष्येथे
मर्षिष्यध्वे / मर्षयिष्यध्वे
उत्तम
मर्षिष्ये / मर्षयिष्ये
मर्षिष्यावहे / मर्षयिष्यावहे
मर्षिष्यामहे / मर्षयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मर्ष्यताम् / मृष्यताम्
मर्ष्येताम् / मृष्येताम्
मर्ष्यन्ताम् / मृष्यन्ताम्
मध्यम
मर्ष्यस्व / मृष्यस्व
मर्ष्येथाम् / मृष्येथाम्
मर्ष्यध्वम् / मृष्यध्वम्
उत्तम
मर्ष्यै / मृष्यै
मर्ष्यावहै / मृष्यावहै
मर्ष्यामहै / मृष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमर्ष्यत / अमृष्यत
अमर्ष्येताम् / अमृष्येताम्
अमर्ष्यन्त / अमृष्यन्त
मध्यम
अमर्ष्यथाः / अमृष्यथाः
अमर्ष्येथाम् / अमृष्येथाम्
अमर्ष्यध्वम् / अमृष्यध्वम्
उत्तम
अमर्ष्ये / अमृष्ये
अमर्ष्यावहि / अमृष्यावहि
अमर्ष्यामहि / अमृष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मर्ष्येत / मृष्येत
मर्ष्येयाताम् / मृष्येयाताम्
मर्ष्येरन् / मृष्येरन्
मध्यम
मर्ष्येथाः / मृष्येथाः
मर्ष्येयाथाम् / मृष्येयाथाम्
मर्ष्येध्वम् / मृष्येध्वम्
उत्तम
मर्ष्येय / मृष्येय
मर्ष्येवहि / मृष्येवहि
मर्ष्येमहि / मृष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मर्षिषीष्ट / मर्षयिषीष्ट
मर्षिषीयास्ताम् / मर्षयिषीयास्ताम्
मर्षिषीरन् / मर्षयिषीरन्
मध्यम
मर्षिषीष्ठाः / मर्षयिषीष्ठाः
मर्षिषीयास्थाम् / मर्षयिषीयास्थाम्
मर्षिषीध्वम् / मर्षयिषीढ्वम् / मर्षयिषीध्वम्
उत्तम
मर्षिषीय / मर्षयिषीय
मर्षिषीवहि / मर्षयिषीवहि
मर्षिषीमहि / मर्षयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमर्षि / अमृषि
अमर्षिषाताम् / अमर्षयिषाताम् / अमृषिषाताम् / अमृषयिषाताम्
अमर्षिषत / अमर्षयिषत / अमृषिषत / अमृषयिषत
मध्यम
अमर्षिष्ठाः / अमर्षयिष्ठाः / अमृषिष्ठाः / अमृषयिष्ठाः
अमर्षिषाथाम् / अमर्षयिषाथाम् / अमृषिषाथाम् / अमृषयिषाथाम्
अमर्षिढ्वम् / अमर्षयिढ्वम् / अमर्षयिध्वम् / अमृषिढ्वम् / अमृषयिढ्वम् / अमृषयिध्वम्
उत्तम
अमर्षिषि / अमर्षयिषि / अमृषिषि / अमृषयिषि
अमर्षिष्वहि / अमर्षयिष्वहि / अमृषिष्वहि / अमृषयिष्वहि
अमर्षिष्महि / अमर्षयिष्महि / अमृषिष्महि / अमृषयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमर्षिष्यत / अमर्षयिष्यत
अमर्षिष्येताम् / अमर्षयिष्येताम्
अमर्षिष्यन्त / अमर्षयिष्यन्त
मध्यम
अमर्षिष्यथाः / अमर्षयिष्यथाः
अमर्षिष्येथाम् / अमर्षयिष्येथाम्
अमर्षिष्यध्वम् / अमर्षयिष्यध्वम्
उत्तम
अमर्षिष्ये / अमर्षयिष्ये
अमर्षिष्यावहि / अमर्षयिष्यावहि
अमर्षिष्यामहि / अमर्षयिष्यामहि