मृश् धातुरूपाणि - मृशँ आमर्शणे - तुदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मृश्यते
मृश्येते
मृश्यन्ते
मध्यम
मृश्यसे
मृश्येथे
मृश्यध्वे
उत्तम
मृश्ये
मृश्यावहे
मृश्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममृशे
ममृशाते
ममृशिरे
मध्यम
ममृशिषे
ममृशाथे
ममृशिध्वे
उत्तम
ममृशे
ममृशिवहे
ममृशिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रष्टा / मर्ष्टा
म्रष्टारौ / मर्ष्टारौ
म्रष्टारः / मर्ष्टारः
मध्यम
म्रष्टासे / मर्ष्टासे
म्रष्टासाथे / मर्ष्टासाथे
म्रष्टाध्वे / मर्ष्टाध्वे
उत्तम
म्रष्टाहे / मर्ष्टाहे
म्रष्टास्वहे / मर्ष्टास्वहे
म्रष्टास्महे / मर्ष्टास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्ष्यते / मर्क्ष्यते
म्रक्ष्येते / मर्क्ष्येते
म्रक्ष्यन्ते / मर्क्ष्यन्ते
मध्यम
म्रक्ष्यसे / मर्क्ष्यसे
म्रक्ष्येथे / मर्क्ष्येथे
म्रक्ष्यध्वे / मर्क्ष्यध्वे
उत्तम
म्रक्ष्ये / मर्क्ष्ये
म्रक्ष्यावहे / मर्क्ष्यावहे
म्रक्ष्यामहे / मर्क्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मृश्यताम्
मृश्येताम्
मृश्यन्ताम्
मध्यम
मृश्यस्व
मृश्येथाम्
मृश्यध्वम्
उत्तम
मृश्यै
मृश्यावहै
मृश्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमृश्यत
अमृश्येताम्
अमृश्यन्त
मध्यम
अमृश्यथाः
अमृश्येथाम्
अमृश्यध्वम्
उत्तम
अमृश्ये
अमृश्यावहि
अमृश्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मृश्येत
मृश्येयाताम्
मृश्येरन्
मध्यम
मृश्येथाः
मृश्येयाथाम्
मृश्येध्वम्
उत्तम
मृश्येय
मृश्येवहि
मृश्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मृक्षीष्ट
मृक्षीयास्ताम्
मृक्षीरन्
मध्यम
मृक्षीष्ठाः
मृक्षीयास्थाम्
मृक्षीध्वम्
उत्तम
मृक्षीय
मृक्षीवहि
मृक्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमर्शि
अमृक्षाताम्
अमृक्षत / अमृक्षन्त
मध्यम
अमृष्ठाः / अमृक्षथाः
अमृक्षाथाम्
अमृड्ढ्वम् / अमृक्षध्वम्
उत्तम
अमृक्षि
अमृक्ष्वहि / अमृक्षावहि
अमृक्ष्महि / अमृक्षामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अम्रक्ष्यत / अमर्क्ष्यत
अम्रक्ष्येताम् / अमर्क्ष्येताम्
अम्रक्ष्यन्त / अमर्क्ष्यन्त
मध्यम
अम्रक्ष्यथाः / अमर्क्ष्यथाः
अम्रक्ष्येथाम् / अमर्क्ष्येथाम्
अम्रक्ष्यध्वम् / अमर्क्ष्यध्वम्
उत्तम
अम्रक्ष्ये / अमर्क्ष्ये
अम्रक्ष्यावहि / अमर्क्ष्यावहि
अम्रक्ष्यामहि / अमर्क्ष्यामहि