मृश् धातुरूपाणि - मृशँ आमर्शणे - तुदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मृशति
मृशतः
मृशन्ति
मध्यम
मृशसि
मृशथः
मृशथ
उत्तम
मृशामि
मृशावः
मृशामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममर्श
ममृशतुः
ममृशुः
मध्यम
ममर्शिथ
ममृशथुः
ममृश
उत्तम
ममर्श
ममृशिव
ममृशिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रष्टा / मर्ष्टा
म्रष्टारौ / मर्ष्टारौ
म्रष्टारः / मर्ष्टारः
मध्यम
म्रष्टासि / मर्ष्टासि
म्रष्टास्थः / मर्ष्टास्थः
म्रष्टास्थ / मर्ष्टास्थ
उत्तम
म्रष्टास्मि / मर्ष्टास्मि
म्रष्टास्वः / मर्ष्टास्वः
म्रष्टास्मः / मर्ष्टास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
म्रक्ष्यति / मर्क्ष्यति
म्रक्ष्यतः / मर्क्ष्यतः
म्रक्ष्यन्ति / मर्क्ष्यन्ति
मध्यम
म्रक्ष्यसि / मर्क्ष्यसि
म्रक्ष्यथः / मर्क्ष्यथः
म्रक्ष्यथ / मर्क्ष्यथ
उत्तम
म्रक्ष्यामि / मर्क्ष्यामि
म्रक्ष्यावः / मर्क्ष्यावः
म्रक्ष्यामः / मर्क्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मृशतात् / मृशताद् / मृशतु
मृशताम्
मृशन्तु
मध्यम
मृशतात् / मृशताद् / मृश
मृशतम्
मृशत
उत्तम
मृशानि
मृशाव
मृशाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमृशत् / अमृशद्
अमृशताम्
अमृशन्
मध्यम
अमृशः
अमृशतम्
अमृशत
उत्तम
अमृशम्
अमृशाव
अमृशाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मृशेत् / मृशेद्
मृशेताम्
मृशेयुः
मध्यम
मृशेः
मृशेतम्
मृशेत
उत्तम
मृशेयम्
मृशेव
मृशेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मृश्यात् / मृश्याद्
मृश्यास्ताम्
मृश्यासुः
मध्यम
मृश्याः
मृश्यास्तम्
मृश्यास्त
उत्तम
मृश्यासम्
मृश्यास्व
मृश्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अम्राक्षीत् / अम्राक्षीद् / अमार्क्षीत् / अमार्क्षीद् / अमृक्षत् / अमृक्षद्
अम्राष्टाम् / अमार्ष्टाम् / अमृक्षताम्
अम्राक्षुः / अमार्क्षुः / अमृक्षन्
मध्यम
अम्राक्षीः / अमार्क्षीः / अमृक्षः
अम्राष्टम् / अमार्ष्टम् / अमृक्षतम्
अम्राष्ट / अमार्ष्ट / अमृक्षत
उत्तम
अम्राक्षम् / अमार्क्षम् / अमृक्षम्
अम्राक्ष्व / अमार्क्ष्व / अमृक्षाव
अम्राक्ष्म / अमार्क्ष्म / अमृक्षाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अम्रक्ष्यत् / अम्रक्ष्यद् / अमर्क्ष्यत् / अमर्क्ष्यद्
अम्रक्ष्यताम् / अमर्क्ष्यताम्
अम्रक्ष्यन् / अमर्क्ष्यन्
मध्यम
अम्रक्ष्यः / अमर्क्ष्यः
अम्रक्ष्यतम् / अमर्क्ष्यतम्
अम्रक्ष्यत / अमर्क्ष्यत
उत्तम
अम्रक्ष्यम् / अमर्क्ष्यम्
अम्रक्ष्याव / अमर्क्ष्याव
अम्रक्ष्याम / अमर्क्ष्याम