मृद् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृत् / मृद्
मृदौ
मृदः
सम्बोधन
मृत् / मृद्
मृदौ
मृदः
द्वितीया
मृदम्
मृदौ
मृदः
तृतीया
मृदा
मृद्भ्याम्
मृद्भिः
चतुर्थी
मृदे
मृद्भ्याम्
मृद्भ्यः
पञ्चमी
मृदः
मृद्भ्याम्
मृद्भ्यः
षष्ठी
मृदः
मृदोः
मृदाम्
सप्तमी
मृदि
मृदोः
मृत्सु
 
एक
द्वि
बहु
प्रथमा
मृत् / मृद्
मृदौ
मृदः
सम्बोधन
मृत् / मृद्
मृदौ
मृदः
द्वितीया
मृदम्
मृदौ
मृदः
तृतीया
मृदा
मृद्भ्याम्
मृद्भिः
चतुर्थी
मृदे
मृद्भ्याम्
मृद्भ्यः
पञ्चमी
मृदः
मृद्भ्याम्
मृद्भ्यः
षष्ठी
मृदः
मृदोः
मृदाम्
सप्तमी
मृदि
मृदोः
मृत्सु