मू धातुरूपाणि - मूङ् बन्धने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मूयते
मूयेते
मूयन्ते
मध्यम
मूयसे
मूयेथे
मूयध्वे
उत्तम
मूये
मूयावहे
मूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मुमुवे
मुमुवाते
मुमुविरे
मध्यम
मुमुविषे
मुमुवाथे
मुमुविढ्वे / मुमुविध्वे
उत्तम
मुमुवे
मुमुविवहे
मुमुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
माविता / मोता
मावितारौ / मोतारौ
मावितारः / मोतारः
मध्यम
मावितासे / मोतासे
मावितासाथे / मोतासाथे
माविताध्वे / मोताध्वे
उत्तम
माविताहे / मोताहे
मावितास्वहे / मोतास्वहे
मावितास्महे / मोतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
माविष्यते / मोष्यते
माविष्येते / मोष्येते
माविष्यन्ते / मोष्यन्ते
मध्यम
माविष्यसे / मोष्यसे
माविष्येथे / मोष्येथे
माविष्यध्वे / मोष्यध्वे
उत्तम
माविष्ये / मोष्ये
माविष्यावहे / मोष्यावहे
माविष्यामहे / मोष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मूयताम्
मूयेताम्
मूयन्ताम्
मध्यम
मूयस्व
मूयेथाम्
मूयध्वम्
उत्तम
मूयै
मूयावहै
मूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमूयत
अमूयेताम्
अमूयन्त
मध्यम
अमूयथाः
अमूयेथाम्
अमूयध्वम्
उत्तम
अमूये
अमूयावहि
अमूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मूयेत
मूयेयाताम्
मूयेरन्
मध्यम
मूयेथाः
मूयेयाथाम्
मूयेध्वम्
उत्तम
मूयेय
मूयेवहि
मूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
माविषीष्ट / मोषीष्ट
माविषीयास्ताम् / मोषीयास्ताम्
माविषीरन् / मोषीरन्
मध्यम
माविषीष्ठाः / मोषीष्ठाः
माविषीयास्थाम् / मोषीयास्थाम्
माविषीढ्वम् / माविषीध्वम् / मोषीढ्वम्
उत्तम
माविषीय / मोषीय
माविषीवहि / मोषीवहि
माविषीमहि / मोषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमावि
अमाविषाताम् / अमोषाताम्
अमाविषत / अमोषत
मध्यम
अमाविष्ठाः / अमोष्ठाः
अमाविषाथाम् / अमोषाथाम्
अमाविढ्वम् / अमाविध्वम् / अमोढ्वम्
उत्तम
अमाविषि / अमोषि
अमाविष्वहि / अमोष्वहि
अमाविष्महि / अमोष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमाविष्यत / अमोष्यत
अमाविष्येताम् / अमोष्येताम्
अमाविष्यन्त / अमोष्यन्त
मध्यम
अमाविष्यथाः / अमोष्यथाः
अमाविष्येथाम् / अमोष्येथाम्
अमाविष्यध्वम् / अमोष्यध्वम्
उत्तम
अमाविष्ये / अमोष्ये
अमाविष्यावहि / अमोष्यावहि
अमाविष्यामहि / अमोष्यामहि