मूषिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मूषिका
मूषिके
मूषिकाः
सम्बोधन
मूषिके
मूषिके
मूषिकाः
द्वितीया
मूषिकाम्
मूषिके
मूषिकाः
तृतीया
मूषिकया
मूषिकाभ्याम्
मूषिकाभिः
चतुर्थी
मूषिकायै
मूषिकाभ्याम्
मूषिकाभ्यः
पञ्चमी
मूषिकायाः
मूषिकाभ्याम्
मूषिकाभ्यः
षष्ठी
मूषिकायाः
मूषिकयोः
मूषिकाणाम्
सप्तमी
मूषिकायाम्
मूषिकयोः
मूषिकासु
 
एक
द्वि
बहु
प्रथमा
मूषिका
मूषिके
मूषिकाः
सम्बोधन
मूषिके
मूषिके
मूषिकाः
द्वितीया
मूषिकाम्
मूषिके
मूषिकाः
तृतीया
मूषिकया
मूषिकाभ्याम्
मूषिकाभिः
चतुर्थी
मूषिकायै
मूषिकाभ्याम्
मूषिकाभ्यः
पञ्चमी
मूषिकायाः
मूषिकाभ्याम्
मूषिकाभ्यः
षष्ठी
मूषिकायाः
मूषिकयोः
मूषिकाणाम्
सप्तमी
मूषिकायाम्
मूषिकयोः
मूषिकासु


अन्याः