मूत्र धातुरूपाणि - मूत्र प्रस्रवणे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्र्यते
मूत्र्येते
मूत्र्यन्ते
मध्यम
मूत्र्यसे
मूत्र्येथे
मूत्र्यध्वे
उत्तम
मूत्र्ये
मूत्र्यावहे
मूत्र्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्रयाञ्चक्रे / मूत्रयांचक्रे / मूत्रयाम्बभूवे / मूत्रयांबभूवे / मूत्रयामाहे / मूत्राञ्चक्रे / मूत्रांचक्रे / मूत्राम्बभूवे / मूत्रांबभूवे / मूत्रामाहे
मूत्रयाञ्चक्राते / मूत्रयांचक्राते / मूत्रयाम्बभूवाते / मूत्रयांबभूवाते / मूत्रयामासाते / मूत्राञ्चक्राते / मूत्रांचक्राते / मूत्राम्बभूवाते / मूत्रांबभूवाते / मूत्रामासाते
मूत्रयाञ्चक्रिरे / मूत्रयांचक्रिरे / मूत्रयाम्बभूविरे / मूत्रयांबभूविरे / मूत्रयामासिरे / मूत्राञ्चक्रिरे / मूत्रांचक्रिरे / मूत्राम्बभूविरे / मूत्रांबभूविरे / मूत्रामासिरे
मध्यम
मूत्रयाञ्चकृषे / मूत्रयांचकृषे / मूत्रयाम्बभूविषे / मूत्रयांबभूविषे / मूत्रयामासिषे / मूत्राञ्चकृषे / मूत्रांचकृषे / मूत्राम्बभूविषे / मूत्रांबभूविषे / मूत्रामासिषे
मूत्रयाञ्चक्राथे / मूत्रयांचक्राथे / मूत्रयाम्बभूवाथे / मूत्रयांबभूवाथे / मूत्रयामासाथे / मूत्राञ्चक्राथे / मूत्रांचक्राथे / मूत्राम्बभूवाथे / मूत्रांबभूवाथे / मूत्रामासाथे
मूत्रयाञ्चकृढ्वे / मूत्रयांचकृढ्वे / मूत्रयाम्बभूविध्वे / मूत्रयांबभूविध्वे / मूत्रयाम्बभूविढ्वे / मूत्रयांबभूविढ्वे / मूत्रयामासिध्वे / मूत्राञ्चकृढ्वे / मूत्रांचकृढ्वे / मूत्राम्बभूविध्वे / मूत्रांबभूविध्वे / मूत्राम्बभूविढ्वे / मूत्रांबभूविढ्वे / मूत्रामासिध्वे
उत्तम
मूत्रयाञ्चक्रे / मूत्रयांचक्रे / मूत्रयाम्बभूवे / मूत्रयांबभूवे / मूत्रयामाहे / मूत्राञ्चक्रे / मूत्रांचक्रे / मूत्राम्बभूवे / मूत्रांबभूवे / मूत्रामाहे
मूत्रयाञ्चकृवहे / मूत्रयांचकृवहे / मूत्रयाम्बभूविवहे / मूत्रयांबभूविवहे / मूत्रयामासिवहे / मूत्राञ्चकृवहे / मूत्रांचकृवहे / मूत्राम्बभूविवहे / मूत्रांबभूविवहे / मूत्रामासिवहे
मूत्रयाञ्चकृमहे / मूत्रयांचकृमहे / मूत्रयाम्बभूविमहे / मूत्रयांबभूविमहे / मूत्रयामासिमहे / मूत्राञ्चकृमहे / मूत्रांचकृमहे / मूत्राम्बभूविमहे / मूत्रांबभूविमहे / मूत्रामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्रिता / मूत्रयिता
मूत्रितारौ / मूत्रयितारौ
मूत्रितारः / मूत्रयितारः
मध्यम
मूत्रितासे / मूत्रयितासे
मूत्रितासाथे / मूत्रयितासाथे
मूत्रिताध्वे / मूत्रयिताध्वे
उत्तम
मूत्रिताहे / मूत्रयिताहे
मूत्रितास्वहे / मूत्रयितास्वहे
मूत्रितास्महे / मूत्रयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्रिष्यते / मूत्रयिष्यते
मूत्रिष्येते / मूत्रयिष्येते
मूत्रिष्यन्ते / मूत्रयिष्यन्ते
मध्यम
मूत्रिष्यसे / मूत्रयिष्यसे
मूत्रिष्येथे / मूत्रयिष्येथे
मूत्रिष्यध्वे / मूत्रयिष्यध्वे
उत्तम
मूत्रिष्ये / मूत्रयिष्ये
मूत्रिष्यावहे / मूत्रयिष्यावहे
मूत्रिष्यामहे / मूत्रयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्र्यताम्
मूत्र्येताम्
मूत्र्यन्ताम्
मध्यम
मूत्र्यस्व
मूत्र्येथाम्
मूत्र्यध्वम्
उत्तम
मूत्र्यै
मूत्र्यावहै
मूत्र्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमूत्र्यत
अमूत्र्येताम्
अमूत्र्यन्त
मध्यम
अमूत्र्यथाः
अमूत्र्येथाम्
अमूत्र्यध्वम्
उत्तम
अमूत्र्ये
अमूत्र्यावहि
अमूत्र्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्र्येत
मूत्र्येयाताम्
मूत्र्येरन्
मध्यम
मूत्र्येथाः
मूत्र्येयाथाम्
मूत्र्येध्वम्
उत्तम
मूत्र्येय
मूत्र्येवहि
मूत्र्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मूत्रिषीष्ट / मूत्रयिषीष्ट
मूत्रिषीयास्ताम् / मूत्रयिषीयास्ताम्
मूत्रिषीरन् / मूत्रयिषीरन्
मध्यम
मूत्रिषीष्ठाः / मूत्रयिषीष्ठाः
मूत्रिषीयास्थाम् / मूत्रयिषीयास्थाम्
मूत्रिषीढ्वम् / मूत्रिषीध्वम् / मूत्रयिषीढ्वम् / मूत्रयिषीध्वम्
उत्तम
मूत्रिषीय / मूत्रयिषीय
मूत्रिषीवहि / मूत्रयिषीवहि
मूत्रिषीमहि / मूत्रयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमूत्रि
अमूत्रिषाताम् / अमूत्रयिषाताम्
अमूत्रिषत / अमूत्रयिषत
मध्यम
अमूत्रिष्ठाः / अमूत्रयिष्ठाः
अमूत्रिषाथाम् / अमूत्रयिषाथाम्
अमूत्रिढ्वम् / अमूत्रिध्वम् / अमूत्रयिढ्वम् / अमूत्रयिध्वम्
उत्तम
अमूत्रिषि / अमूत्रयिषि
अमूत्रिष्वहि / अमूत्रयिष्वहि
अमूत्रिष्महि / अमूत्रयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमूत्रिष्यत / अमूत्रयिष्यत
अमूत्रिष्येताम् / अमूत्रयिष्येताम्
अमूत्रिष्यन्त / अमूत्रयिष्यन्त
मध्यम
अमूत्रिष्यथाः / अमूत्रयिष्यथाः
अमूत्रिष्येथाम् / अमूत्रयिष्येथाम्
अमूत्रिष्यध्वम् / अमूत्रयिष्यध्वम्
उत्तम
अमूत्रिष्ये / अमूत्रयिष्ये
अमूत्रिष्यावहि / अमूत्रयिष्यावहि
अमूत्रिष्यामहि / अमूत्रयिष्यामहि