मुह् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
सम्बोधन
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
द्वितीया
मुहम्
मुहौ
मुहः
तृतीया
मुहा
मुग्भ्याम् / मुड्भ्याम्
मुग्भिः / मुड्भिः
चतुर्थी
मुहे
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
पञ्चमी
मुहः
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
षष्ठी
मुहः
मुहोः
मुहाम्
सप्तमी
मुहि
मुहोः
मुक्षु / मुट्त्सु / मुट्सु
 
एक
द्वि
बहु
प्रथमा
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
सम्बोधन
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
द्वितीया
मुहम्
मुहौ
मुहः
तृतीया
मुहा
मुग्भ्याम् / मुड्भ्याम्
मुग्भिः / मुड्भिः
चतुर्थी
मुहे
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
पञ्चमी
मुहः
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
षष्ठी
मुहः
मुहोः
मुहाम्
सप्तमी
मुहि
मुहोः
मुक्षु / मुट्त्सु / मुट्सु