मुह् धातुरूपाणि - मुहँ वैचित्त्ये - दिवादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मुह्यते
मुह्येते
मुह्यन्ते
मध्यम
मुह्यसे
मुह्येथे
मुह्यध्वे
उत्तम
मुह्ये
मुह्यावहे
मुह्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मुमुहे
मुमुहाते
मुमुहिरे
मध्यम
मुमुहिषे / मुमुक्षे
मुमुहाथे
मुमुहिढ्वे / मुमुहिध्वे / मुमुग्ध्वे / मुमुढ्वे
उत्तम
मुमुहे
मुमुहिवहे / मुमुह्वहे
मुमुहिमहे / मुमुह्महे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मोहिता / मोग्धा / मोढा
मोहितारौ / मोग्धारौ / मोढारौ
मोहितारः / मोग्धारः / मोढारः
मध्यम
मोहितासे / मोग्धासे / मोढासे
मोहितासाथे / मोग्धासाथे / मोढासाथे
मोहिताध्वे / मोग्धाध्वे / मोढाध्वे
उत्तम
मोहिताहे / मोग्धाहे / मोढाहे
मोहितास्वहे / मोग्धास्वहे / मोढास्वहे
मोहितास्महे / मोग्धास्महे / मोढास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मोहिष्यते / मोक्ष्यते
मोहिष्येते / मोक्ष्येते
मोहिष्यन्ते / मोक्ष्यन्ते
मध्यम
मोहिष्यसे / मोक्ष्यसे
मोहिष्येथे / मोक्ष्येथे
मोहिष्यध्वे / मोक्ष्यध्वे
उत्तम
मोहिष्ये / मोक्ष्ये
मोहिष्यावहे / मोक्ष्यावहे
मोहिष्यामहे / मोक्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मुह्यताम्
मुह्येताम्
मुह्यन्ताम्
मध्यम
मुह्यस्व
मुह्येथाम्
मुह्यध्वम्
उत्तम
मुह्यै
मुह्यावहै
मुह्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमुह्यत
अमुह्येताम्
अमुह्यन्त
मध्यम
अमुह्यथाः
अमुह्येथाम्
अमुह्यध्वम्
उत्तम
अमुह्ये
अमुह्यावहि
अमुह्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मुह्येत
मुह्येयाताम्
मुह्येरन्
मध्यम
मुह्येथाः
मुह्येयाथाम्
मुह्येध्वम्
उत्तम
मुह्येय
मुह्येवहि
मुह्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोहिषीष्ट / मुक्षीष्ट
मोहिषीयास्ताम् / मुक्षीयास्ताम्
मोहिषीरन् / मुक्षीरन्
मध्यम
मोहिषीष्ठाः / मुक्षीष्ठाः
मोहिषीयास्थाम् / मुक्षीयास्थाम्
मोहिषीढ्वम् / मोहिषीध्वम् / मुक्षीध्वम्
उत्तम
मोहिषीय / मुक्षीय
मोहिषीवहि / मुक्षीवहि
मोहिषीमहि / मुक्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोहि
अमुहिषाताम् / अमुक्षाताम् / अमोहिषाताम्
अमुहिषन्त / अमुक्षन्त / अमोहिषत / अमुक्षत
मध्यम
अमुहिषथाः / अमुक्षथाः / अमोहिष्ठाः / अमुग्धाः / अमूढाः
अमुहिषाथाम् / अमुक्षाथाम् / अमोहिषाथाम्
अमुहिषध्वम् / अमुक्षध्वम् / अमोहिढ्वम् / अमोहिध्वम् / अमुग्ध्वम् / अमूढ्वम्
उत्तम
अमुहिषि / अमुक्षि / अमोहिषि
अमुहिषावहि / अमुक्षावहि / अमोहिष्वहि / अमुक्ष्वहि
अमुहिषामहि / अमुक्षामहि / अमोहिष्महि / अमुक्ष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोहिष्यत / अमोक्ष्यत
अमोहिष्येताम् / अमोक्ष्येताम्
अमोहिष्यन्त / अमोक्ष्यन्त
मध्यम
अमोहिष्यथाः / अमोक्ष्यथाः
अमोहिष्येथाम् / अमोक्ष्येथाम्
अमोहिष्यध्वम् / अमोक्ष्यध्वम्
उत्तम
अमोहिष्ये / अमोक्ष्ये
अमोहिष्यावहि / अमोक्ष्यावहि
अमोहिष्यामहि / अमोक्ष्यामहि