मुह् धातुरूपाणि

मुहँ वैचित्त्ये - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मुह्यति
मुह्यतः
मुह्यन्ति
मध्यम
मुह्यसि
मुह्यथः
मुह्यथ
उत्तम
मुह्यामि
मुह्यावः
मुह्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मुमोह
मुमुहतुः
मुमुहुः
मध्यम
मुमोहिथ / मुमोग्ध / मुमोढ
मुमुहथुः
मुमुह
उत्तम
मुमोह
मुमुहिव / मुमुह्व
मुमुहिम / मुमुह्म
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मोहिता / मोग्धा / मोढा
मोहितारौ / मोग्धारौ / मोढारौ
मोहितारः / मोग्धारः / मोढारः
मध्यम
मोहितासि / मोग्धासि / मोढासि
मोहितास्थः / मोग्धास्थः / मोढास्थः
मोहितास्थ / मोग्धास्थ / मोढास्थ
उत्तम
मोहितास्मि / मोग्धास्मि / मोढास्मि
मोहितास्वः / मोग्धास्वः / मोढास्वः
मोहितास्मः / मोग्धास्मः / मोढास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मोहिष्यति / मोक्ष्यति
मोहिष्यतः / मोक्ष्यतः
मोहिष्यन्ति / मोक्ष्यन्ति
मध्यम
मोहिष्यसि / मोक्ष्यसि
मोहिष्यथः / मोक्ष्यथः
मोहिष्यथ / मोक्ष्यथ
उत्तम
मोहिष्यामि / मोक्ष्यामि
मोहिष्यावः / मोक्ष्यावः
मोहिष्यामः / मोक्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मुह्यतात् / मुह्यताद् / मुह्यतु
मुह्यताम्
मुह्यन्तु
मध्यम
मुह्यतात् / मुह्यताद् / मुह्य
मुह्यतम्
मुह्यत
उत्तम
मुह्यानि
मुह्याव
मुह्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमुह्यत् / अमुह्यद्
अमुह्यताम्
अमुह्यन्
मध्यम
अमुह्यः
अमुह्यतम्
अमुह्यत
उत्तम
अमुह्यम्
अमुह्याव
अमुह्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मुह्येत् / मुह्येद्
मुह्येताम्
मुह्येयुः
मध्यम
मुह्येः
मुह्येतम्
मुह्येत
उत्तम
मुह्येयम्
मुह्येव
मुह्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मुह्यात् / मुह्याद्
मुह्यास्ताम्
मुह्यासुः
मध्यम
मुह्याः
मुह्यास्तम्
मुह्यास्त
उत्तम
मुह्यासम्
मुह्यास्व
मुह्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमुहत् / अमुहद्
अमुहताम्
अमुहन्
मध्यम
अमुहः
अमुहतम्
अमुहत
उत्तम
अमुहम्
अमुहाव
अमुहाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोहिष्यत् / अमोहिष्यद् / अमोक्ष्यत् / अमोक्ष्यद्
अमोहिष्यताम् / अमोक्ष्यताम्
अमोहिष्यन् / अमोक्ष्यन्
मध्यम
अमोहिष्यः / अमोक्ष्यः
अमोहिष्यतम् / अमोक्ष्यतम्
अमोहिष्यत / अमोक्ष्यत
उत्तम
अमोहिष्यम् / अमोक्ष्यम्
अमोहिष्याव / अमोक्ष्याव
अमोहिष्याम / अमोक्ष्याम