मुद् + यङ्लुक् धातुरूपाणि - मुदँ हर्षे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुद्यते
मोमुद्येते
मोमुद्यन्ते
मध्यम
मोमुद्यसे
मोमुद्येथे
मोमुद्यध्वे
उत्तम
मोमुद्ये
मोमुद्यावहे
मोमुद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमोदाञ्चक्रे / मोमोदांचक्रे / मोमोदाम्बभूवे / मोमोदांबभूवे / मोमोदामाहे
मोमोदाञ्चक्राते / मोमोदांचक्राते / मोमोदाम्बभूवाते / मोमोदांबभूवाते / मोमोदामासाते
मोमोदाञ्चक्रिरे / मोमोदांचक्रिरे / मोमोदाम्बभूविरे / मोमोदांबभूविरे / मोमोदामासिरे
मध्यम
मोमोदाञ्चकृषे / मोमोदांचकृषे / मोमोदाम्बभूविषे / मोमोदांबभूविषे / मोमोदामासिषे
मोमोदाञ्चक्राथे / मोमोदांचक्राथे / मोमोदाम्बभूवाथे / मोमोदांबभूवाथे / मोमोदामासाथे
मोमोदाञ्चकृढ्वे / मोमोदांचकृढ्वे / मोमोदाम्बभूविध्वे / मोमोदांबभूविध्वे / मोमोदाम्बभूविढ्वे / मोमोदांबभूविढ्वे / मोमोदामासिध्वे
उत्तम
मोमोदाञ्चक्रे / मोमोदांचक्रे / मोमोदाम्बभूवे / मोमोदांबभूवे / मोमोदामाहे
मोमोदाञ्चकृवहे / मोमोदांचकृवहे / मोमोदाम्बभूविवहे / मोमोदांबभूविवहे / मोमोदामासिवहे
मोमोदाञ्चकृमहे / मोमोदांचकृमहे / मोमोदाम्बभूविमहे / मोमोदांबभूविमहे / मोमोदामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमोदिता
मोमोदितारौ
मोमोदितारः
मध्यम
मोमोदितासे
मोमोदितासाथे
मोमोदिताध्वे
उत्तम
मोमोदिताहे
मोमोदितास्वहे
मोमोदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमोदिष्यते
मोमोदिष्येते
मोमोदिष्यन्ते
मध्यम
मोमोदिष्यसे
मोमोदिष्येथे
मोमोदिष्यध्वे
उत्तम
मोमोदिष्ये
मोमोदिष्यावहे
मोमोदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुद्यताम्
मोमुद्येताम्
मोमुद्यन्ताम्
मध्यम
मोमुद्यस्व
मोमुद्येथाम्
मोमुद्यध्वम्
उत्तम
मोमुद्यै
मोमुद्यावहै
मोमुद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोमुद्यत
अमोमुद्येताम्
अमोमुद्यन्त
मध्यम
अमोमुद्यथाः
अमोमुद्येथाम्
अमोमुद्यध्वम्
उत्तम
अमोमुद्ये
अमोमुद्यावहि
अमोमुद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोमुद्येत
मोमुद्येयाताम्
मोमुद्येरन्
मध्यम
मोमुद्येथाः
मोमुद्येयाथाम्
मोमुद्येध्वम्
उत्तम
मोमुद्येय
मोमुद्येवहि
मोमुद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोमोदिषीष्ट
मोमोदिषीयास्ताम्
मोमोदिषीरन्
मध्यम
मोमोदिषीष्ठाः
मोमोदिषीयास्थाम्
मोमोदिषीध्वम्
उत्तम
मोमोदिषीय
मोमोदिषीवहि
मोमोदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोमोदि
अमोमोदिषाताम्
अमोमोदिषत
मध्यम
अमोमोदिष्ठाः
अमोमोदिषाथाम्
अमोमोदिढ्वम्
उत्तम
अमोमोदिषि
अमोमोदिष्वहि
अमोमोदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोमोदिष्यत
अमोमोदिष्येताम्
अमोमोदिष्यन्त
मध्यम
अमोमोदिष्यथाः
अमोमोदिष्येथाम्
अमोमोदिष्यध्वम्
उत्तम
अमोमोदिष्ये
अमोमोदिष्यावहि
अमोमोदिष्यामहि