मुञ्चा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुञ्चा
मुञ्चे
मुञ्चाः
सम्बोधन
मुञ्चे
मुञ्चे
मुञ्चाः
द्वितीया
मुञ्चाम्
मुञ्चे
मुञ्चाः
तृतीया
मुञ्चया
मुञ्चाभ्याम्
मुञ्चाभिः
चतुर्थी
मुञ्चायै
मुञ्चाभ्याम्
मुञ्चाभ्यः
पञ्चमी
मुञ्चायाः
मुञ्चाभ्याम्
मुञ्चाभ्यः
षष्ठी
मुञ्चायाः
मुञ्चयोः
मुञ्चानाम्
सप्तमी
मुञ्चायाम्
मुञ्चयोः
मुञ्चासु
 
एक
द्वि
बहु
प्रथमा
मुञ्चा
मुञ्चे
मुञ्चाः
सम्बोधन
मुञ्चे
मुञ्चे
मुञ्चाः
द्वितीया
मुञ्चाम्
मुञ्चे
मुञ्चाः
तृतीया
मुञ्चया
मुञ्चाभ्याम्
मुञ्चाभिः
चतुर्थी
मुञ्चायै
मुञ्चाभ्याम्
मुञ्चाभ्यः
पञ्चमी
मुञ्चायाः
मुञ्चाभ्याम्
मुञ्चाभ्यः
षष्ठी
मुञ्चायाः
मुञ्चयोः
मुञ्चानाम्
सप्तमी
मुञ्चायाम्
मुञ्चयोः
मुञ्चासु


अन्याः