मुच् धातुरूपाणि - मुचँ प्रमोचने मोदने च प्रमोचनमोदनयोः - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मोच्यते
मोच्येते
मोच्यन्ते
मध्यम
मोच्यसे
मोच्येथे
मोच्यध्वे
उत्तम
मोच्ये
मोच्यावहे
मोच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूवे / मोचयांबभूवे / मोचयामाहे
मोचयाञ्चक्राते / मोचयांचक्राते / मोचयाम्बभूवाते / मोचयांबभूवाते / मोचयामासाते
मोचयाञ्चक्रिरे / मोचयांचक्रिरे / मोचयाम्बभूविरे / मोचयांबभूविरे / मोचयामासिरे
मध्यम
मोचयाञ्चकृषे / मोचयांचकृषे / मोचयाम्बभूविषे / मोचयांबभूविषे / मोचयामासिषे
मोचयाञ्चक्राथे / मोचयांचक्राथे / मोचयाम्बभूवाथे / मोचयांबभूवाथे / मोचयामासाथे
मोचयाञ्चकृढ्वे / मोचयांचकृढ्वे / मोचयाम्बभूविध्वे / मोचयांबभूविध्वे / मोचयाम्बभूविढ्वे / मोचयांबभूविढ्वे / मोचयामासिध्वे
उत्तम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूवे / मोचयांबभूवे / मोचयामाहे
मोचयाञ्चकृवहे / मोचयांचकृवहे / मोचयाम्बभूविवहे / मोचयांबभूविवहे / मोचयामासिवहे
मोचयाञ्चकृमहे / मोचयांचकृमहे / मोचयाम्बभूविमहे / मोचयांबभूविमहे / मोचयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मोचिता / मोचयिता
मोचितारौ / मोचयितारौ
मोचितारः / मोचयितारः
मध्यम
मोचितासे / मोचयितासे
मोचितासाथे / मोचयितासाथे
मोचिताध्वे / मोचयिताध्वे
उत्तम
मोचिताहे / मोचयिताहे
मोचितास्वहे / मोचयितास्वहे
मोचितास्महे / मोचयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मोचिष्यते / मोचयिष्यते
मोचिष्येते / मोचयिष्येते
मोचिष्यन्ते / मोचयिष्यन्ते
मध्यम
मोचिष्यसे / मोचयिष्यसे
मोचिष्येथे / मोचयिष्येथे
मोचिष्यध्वे / मोचयिष्यध्वे
उत्तम
मोचिष्ये / मोचयिष्ये
मोचिष्यावहे / मोचयिष्यावहे
मोचिष्यामहे / मोचयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मोच्यताम्
मोच्येताम्
मोच्यन्ताम्
मध्यम
मोच्यस्व
मोच्येथाम्
मोच्यध्वम्
उत्तम
मोच्यै
मोच्यावहै
मोच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोच्यत
अमोच्येताम्
अमोच्यन्त
मध्यम
अमोच्यथाः
अमोच्येथाम्
अमोच्यध्वम्
उत्तम
अमोच्ये
अमोच्यावहि
अमोच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोच्येत
मोच्येयाताम्
मोच्येरन्
मध्यम
मोच्येथाः
मोच्येयाथाम्
मोच्येध्वम्
उत्तम
मोच्येय
मोच्येवहि
मोच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोचिषीष्ट / मोचयिषीष्ट
मोचिषीयास्ताम् / मोचयिषीयास्ताम्
मोचिषीरन् / मोचयिषीरन्
मध्यम
मोचिषीष्ठाः / मोचयिषीष्ठाः
मोचिषीयास्थाम् / मोचयिषीयास्थाम्
मोचिषीध्वम् / मोचयिषीढ्वम् / मोचयिषीध्वम्
उत्तम
मोचिषीय / मोचयिषीय
मोचिषीवहि / मोचयिषीवहि
मोचिषीमहि / मोचयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोचि
अमोचिषाताम् / अमोचयिषाताम्
अमोचिषत / अमोचयिषत
मध्यम
अमोचिष्ठाः / अमोचयिष्ठाः
अमोचिषाथाम् / अमोचयिषाथाम्
अमोचिढ्वम् / अमोचयिढ्वम् / अमोचयिध्वम्
उत्तम
अमोचिषि / अमोचयिषि
अमोचिष्वहि / अमोचयिष्वहि
अमोचिष्महि / अमोचयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोचिष्यत / अमोचयिष्यत
अमोचिष्येताम् / अमोचयिष्येताम्
अमोचिष्यन्त / अमोचयिष्यन्त
मध्यम
अमोचिष्यथाः / अमोचयिष्यथाः
अमोचिष्येथाम् / अमोचयिष्येथाम्
अमोचिष्यध्वम् / अमोचयिष्यध्वम्
उत्तम
अमोचिष्ये / अमोचयिष्ये
अमोचिष्यावहि / अमोचयिष्यावहि
अमोचिष्यामहि / अमोचयिष्यामहि