मि धातुरूपाणि - डुमिञ् प्रक्षेपने - स्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मीयते
मीयेते
मीयन्ते
मध्यम
मीयसे
मीयेथे
मीयध्वे
उत्तम
मीये
मीयावहे
मीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिम्ये
मिम्याते
मिम्यिरे
मध्यम
मिम्यिषे
मिम्याथे
मिम्यिढ्वे / मिम्यिध्वे
उत्तम
मिम्ये
मिम्यिवहे
मिम्यिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मायिता / माता
मायितारौ / मातारौ
मायितारः / मातारः
मध्यम
मायितासे / मातासे
मायितासाथे / मातासाथे
मायिताध्वे / माताध्वे
उत्तम
मायिताहे / माताहे
मायितास्वहे / मातास्वहे
मायितास्महे / मातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मायिष्यते / मास्यते
मायिष्येते / मास्येते
मायिष्यन्ते / मास्यन्ते
मध्यम
मायिष्यसे / मास्यसे
मायिष्येथे / मास्येथे
मायिष्यध्वे / मास्यध्वे
उत्तम
मायिष्ये / मास्ये
मायिष्यावहे / मास्यावहे
मायिष्यामहे / मास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मीयताम्
मीयेताम्
मीयन्ताम्
मध्यम
मीयस्व
मीयेथाम्
मीयध्वम्
उत्तम
मीयै
मीयावहै
मीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमीयत
अमीयेताम्
अमीयन्त
मध्यम
अमीयथाः
अमीयेथाम्
अमीयध्वम्
उत्तम
अमीये
अमीयावहि
अमीयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मीयेत
मीयेयाताम्
मीयेरन्
मध्यम
मीयेथाः
मीयेयाथाम्
मीयेध्वम्
उत्तम
मीयेय
मीयेवहि
मीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मायिषीष्ट / मासीष्ट
मायिषीयास्ताम् / मासीयास्ताम्
मायिषीरन् / मासीरन्
मध्यम
मायिषीष्ठाः / मासीष्ठाः
मायिषीयास्थाम् / मासीयास्थाम्
मायिषीढ्वम् / मायिषीध्वम् / मासीध्वम्
उत्तम
मायिषीय / मासीय
मायिषीवहि / मासीवहि
मायिषीमहि / मासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमायि
अमायिषाताम् / अमासाताम्
अमायिषत / अमासत
मध्यम
अमायिष्ठाः / अमास्थाः
अमायिषाथाम् / अमासाथाम्
अमायिढ्वम् / अमायिध्वम् / अमाध्वम्
उत्तम
अमायिषि / अमासि
अमायिष्वहि / अमास्वहि
अमायिष्महि / अमास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमायिष्यत / अमास्यत
अमायिष्येताम् / अमास्येताम्
अमायिष्यन्त / अमास्यन्त
मध्यम
अमायिष्यथाः / अमास्यथाः
अमायिष्येथाम् / अमास्येथाम्
अमायिष्यध्वम् / अमास्यध्वम्
उत्तम
अमायिष्ये / अमास्ये
अमायिष्यावहि / अमास्यावहि
अमायिष्यामहि / अमास्यामहि