मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्द्यते
मिन्द्येते
मिन्द्यन्ते
मध्यम
मिन्द्यसे
मिन्द्येथे
मिन्द्यध्वे
उत्तम
मिन्द्ये
मिन्द्यावहे
मिन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दयाञ्चक्रे / मिन्दयांचक्रे / मिन्दयाम्बभूवे / मिन्दयांबभूवे / मिन्दयामाहे / मिमिन्दे
मिन्दयाञ्चक्राते / मिन्दयांचक्राते / मिन्दयाम्बभूवाते / मिन्दयांबभूवाते / मिन्दयामासाते / मिमिन्दाते
मिन्दयाञ्चक्रिरे / मिन्दयांचक्रिरे / मिन्दयाम्बभूविरे / मिन्दयांबभूविरे / मिन्दयामासिरे / मिमिन्दिरे
मध्यम
मिन्दयाञ्चकृषे / मिन्दयांचकृषे / मिन्दयाम्बभूविषे / मिन्दयांबभूविषे / मिन्दयामासिषे / मिमिन्दिषे
मिन्दयाञ्चक्राथे / मिन्दयांचक्राथे / मिन्दयाम्बभूवाथे / मिन्दयांबभूवाथे / मिन्दयामासाथे / मिमिन्दाथे
मिन्दयाञ्चकृढ्वे / मिन्दयांचकृढ्वे / मिन्दयाम्बभूविध्वे / मिन्दयांबभूविध्वे / मिन्दयाम्बभूविढ्वे / मिन्दयांबभूविढ्वे / मिन्दयामासिध्वे / मिमिन्दिध्वे
उत्तम
मिन्दयाञ्चक्रे / मिन्दयांचक्रे / मिन्दयाम्बभूवे / मिन्दयांबभूवे / मिन्दयामाहे / मिमिन्दे
मिन्दयाञ्चकृवहे / मिन्दयांचकृवहे / मिन्दयाम्बभूविवहे / मिन्दयांबभूविवहे / मिन्दयामासिवहे / मिमिन्दिवहे
मिन्दयाञ्चकृमहे / मिन्दयांचकृमहे / मिन्दयाम्बभूविमहे / मिन्दयांबभूविमहे / मिन्दयामासिमहे / मिमिन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दिता / मिन्दयिता
मिन्दितारौ / मिन्दयितारौ
मिन्दितारः / मिन्दयितारः
मध्यम
मिन्दितासे / मिन्दयितासे
मिन्दितासाथे / मिन्दयितासाथे
मिन्दिताध्वे / मिन्दयिताध्वे
उत्तम
मिन्दिताहे / मिन्दयिताहे
मिन्दितास्वहे / मिन्दयितास्वहे
मिन्दितास्महे / मिन्दयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दिष्यते / मिन्दयिष्यते
मिन्दिष्येते / मिन्दयिष्येते
मिन्दिष्यन्ते / मिन्दयिष्यन्ते
मध्यम
मिन्दिष्यसे / मिन्दयिष्यसे
मिन्दिष्येथे / मिन्दयिष्येथे
मिन्दिष्यध्वे / मिन्दयिष्यध्वे
उत्तम
मिन्दिष्ये / मिन्दयिष्ये
मिन्दिष्यावहे / मिन्दयिष्यावहे
मिन्दिष्यामहे / मिन्दयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्द्यताम्
मिन्द्येताम्
मिन्द्यन्ताम्
मध्यम
मिन्द्यस्व
मिन्द्येथाम्
मिन्द्यध्वम्
उत्तम
मिन्द्यै
मिन्द्यावहै
मिन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिन्द्यत
अमिन्द्येताम्
अमिन्द्यन्त
मध्यम
अमिन्द्यथाः
अमिन्द्येथाम्
अमिन्द्यध्वम्
उत्तम
अमिन्द्ये
अमिन्द्यावहि
अमिन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्द्येत
मिन्द्येयाताम्
मिन्द्येरन्
मध्यम
मिन्द्येथाः
मिन्द्येयाथाम्
मिन्द्येध्वम्
उत्तम
मिन्द्येय
मिन्द्येवहि
मिन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिन्दिषीष्ट / मिन्दयिषीष्ट
मिन्दिषीयास्ताम् / मिन्दयिषीयास्ताम्
मिन्दिषीरन् / मिन्दयिषीरन्
मध्यम
मिन्दिषीष्ठाः / मिन्दयिषीष्ठाः
मिन्दिषीयास्थाम् / मिन्दयिषीयास्थाम्
मिन्दिषीध्वम् / मिन्दयिषीढ्वम् / मिन्दयिषीध्वम्
उत्तम
मिन्दिषीय / मिन्दयिषीय
मिन्दिषीवहि / मिन्दयिषीवहि
मिन्दिषीमहि / मिन्दयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिन्दि
अमिन्दिषाताम् / अमिन्दयिषाताम्
अमिन्दिषत / अमिन्दयिषत
मध्यम
अमिन्दिष्ठाः / अमिन्दयिष्ठाः
अमिन्दिषाथाम् / अमिन्दयिषाथाम्
अमिन्दिढ्वम् / अमिन्दयिढ्वम् / अमिन्दयिध्वम्
उत्तम
अमिन्दिषि / अमिन्दयिषि
अमिन्दिष्वहि / अमिन्दयिष्वहि
अमिन्दिष्महि / अमिन्दयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिन्दिष्यत / अमिन्दयिष्यत
अमिन्दिष्येताम् / अमिन्दयिष्येताम्
अमिन्दिष्यन्त / अमिन्दयिष्यन्त
मध्यम
अमिन्दिष्यथाः / अमिन्दयिष्यथाः
अमिन्दिष्येथाम् / अमिन्दयिष्येथाम्
अमिन्दिष्यध्वम् / अमिन्दयिष्यध्वम्
उत्तम
अमिन्दिष्ये / अमिन्दयिष्ये
अमिन्दिष्यावहि / अमिन्दयिष्यावहि
अमिन्दिष्यामहि / अमिन्दयिष्यामहि