मिद् धातुरूपाणि - मिदँ स्नेहने इत्येके - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मेद्यते
मेद्येते
मेद्यन्ते
मध्यम
मेद्यसे
मेद्येथे
मेद्यध्वे
उत्तम
मेद्ये
मेद्यावहे
मेद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूवे / मेदयांबभूवे / मेदयामाहे
मेदयाञ्चक्राते / मेदयांचक्राते / मेदयाम्बभूवाते / मेदयांबभूवाते / मेदयामासाते
मेदयाञ्चक्रिरे / मेदयांचक्रिरे / मेदयाम्बभूविरे / मेदयांबभूविरे / मेदयामासिरे
मध्यम
मेदयाञ्चकृषे / मेदयांचकृषे / मेदयाम्बभूविषे / मेदयांबभूविषे / मेदयामासिषे
मेदयाञ्चक्राथे / मेदयांचक्राथे / मेदयाम्बभूवाथे / मेदयांबभूवाथे / मेदयामासाथे
मेदयाञ्चकृढ्वे / मेदयांचकृढ्वे / मेदयाम्बभूविध्वे / मेदयांबभूविध्वे / मेदयाम्बभूविढ्वे / मेदयांबभूविढ्वे / मेदयामासिध्वे
उत्तम
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूवे / मेदयांबभूवे / मेदयामाहे
मेदयाञ्चकृवहे / मेदयांचकृवहे / मेदयाम्बभूविवहे / मेदयांबभूविवहे / मेदयामासिवहे
मेदयाञ्चकृमहे / मेदयांचकृमहे / मेदयाम्बभूविमहे / मेदयांबभूविमहे / मेदयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मेदिता / मेदयिता
मेदितारौ / मेदयितारौ
मेदितारः / मेदयितारः
मध्यम
मेदितासे / मेदयितासे
मेदितासाथे / मेदयितासाथे
मेदिताध्वे / मेदयिताध्वे
उत्तम
मेदिताहे / मेदयिताहे
मेदितास्वहे / मेदयितास्वहे
मेदितास्महे / मेदयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मेदिष्यते / मेदयिष्यते
मेदिष्येते / मेदयिष्येते
मेदिष्यन्ते / मेदयिष्यन्ते
मध्यम
मेदिष्यसे / मेदयिष्यसे
मेदिष्येथे / मेदयिष्येथे
मेदिष्यध्वे / मेदयिष्यध्वे
उत्तम
मेदिष्ये / मेदयिष्ये
मेदिष्यावहे / मेदयिष्यावहे
मेदिष्यामहे / मेदयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मेद्यताम्
मेद्येताम्
मेद्यन्ताम्
मध्यम
मेद्यस्व
मेद्येथाम्
मेद्यध्वम्
उत्तम
मेद्यै
मेद्यावहै
मेद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमेद्यत
अमेद्येताम्
अमेद्यन्त
मध्यम
अमेद्यथाः
अमेद्येथाम्
अमेद्यध्वम्
उत्तम
अमेद्ये
अमेद्यावहि
अमेद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मेद्येत
मेद्येयाताम्
मेद्येरन्
मध्यम
मेद्येथाः
मेद्येयाथाम्
मेद्येध्वम्
उत्तम
मेद्येय
मेद्येवहि
मेद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मेदिषीष्ट / मेदयिषीष्ट
मेदिषीयास्ताम् / मेदयिषीयास्ताम्
मेदिषीरन् / मेदयिषीरन्
मध्यम
मेदिषीष्ठाः / मेदयिषीष्ठाः
मेदिषीयास्थाम् / मेदयिषीयास्थाम्
मेदिषीध्वम् / मेदयिषीढ्वम् / मेदयिषीध्वम्
उत्तम
मेदिषीय / मेदयिषीय
मेदिषीवहि / मेदयिषीवहि
मेदिषीमहि / मेदयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमेदि
अमेदिषाताम् / अमेदयिषाताम्
अमेदिषत / अमेदयिषत
मध्यम
अमेदिष्ठाः / अमेदयिष्ठाः
अमेदिषाथाम् / अमेदयिषाथाम्
अमेदिढ्वम् / अमेदयिढ्वम् / अमेदयिध्वम्
उत्तम
अमेदिषि / अमेदयिषि
अमेदिष्वहि / अमेदयिष्वहि
अमेदिष्महि / अमेदयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमेदिष्यत / अमेदयिष्यत
अमेदिष्येताम् / अमेदयिष्येताम्
अमेदिष्यन्त / अमेदयिष्यन्त
मध्यम
अमेदिष्यथाः / अमेदयिष्यथाः
अमेदिष्येथाम् / अमेदयिष्येथाम्
अमेदिष्यध्वम् / अमेदयिष्यध्वम्
उत्तम
अमेदिष्ये / अमेदयिष्ये
अमेदिष्यावहि / अमेदयिष्यावहि
अमेदिष्यामहि / अमेदयिष्यामहि