मित्रावरुणता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मित्रावरुणता
मित्रावरुणते
मित्रावरुणताः
सम्बोधन
मित्रावरुणते
मित्रावरुणते
मित्रावरुणताः
द्वितीया
मित्रावरुणताम्
मित्रावरुणते
मित्रावरुणताः
तृतीया
मित्रावरुणतया
मित्रावरुणताभ्याम्
मित्रावरुणताभिः
चतुर्थी
मित्रावरुणतायै
मित्रावरुणताभ्याम्
मित्रावरुणताभ्यः
पञ्चमी
मित्रावरुणतायाः
मित्रावरुणताभ्याम्
मित्रावरुणताभ्यः
षष्ठी
मित्रावरुणतायाः
मित्रावरुणतयोः
मित्रावरुणतानाम्
सप्तमी
मित्रावरुणतायाम्
मित्रावरुणतयोः
मित्रावरुणतासु
 
एक
द्वि
बहु
प्रथमा
मित्रावरुणता
मित्रावरुणते
मित्रावरुणताः
सम्बोधन
मित्रावरुणते
मित्रावरुणते
मित्रावरुणताः
द्वितीया
मित्रावरुणताम्
मित्रावरुणते
मित्रावरुणताः
तृतीया
मित्रावरुणतया
मित्रावरुणताभ्याम्
मित्रावरुणताभिः
चतुर्थी
मित्रावरुणतायै
मित्रावरुणताभ्याम्
मित्रावरुणताभ्यः
पञ्चमी
मित्रावरुणतायाः
मित्रावरुणताभ्याम्
मित्रावरुणताभ्यः
षष्ठी
मित्रावरुणतायाः
मित्रावरुणतयोः
मित्रावरुणतानाम्
सप्तमी
मित्रावरुणतायाम्
मित्रावरुणतयोः
मित्रावरुणतासु