माहिष शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माहिषम्
माहिषे
माहिषाणि
सम्बोधन
माहिष
माहिषे
माहिषाणि
द्वितीया
माहिषम्
माहिषे
माहिषाणि
तृतीया
माहिषेण
माहिषाभ्याम्
माहिषैः
चतुर्थी
माहिषाय
माहिषाभ्याम्
माहिषेभ्यः
पञ्चमी
माहिषात् / माहिषाद्
माहिषाभ्याम्
माहिषेभ्यः
षष्ठी
माहिषस्य
माहिषयोः
माहिषाणाम्
सप्तमी
माहिषे
माहिषयोः
माहिषेषु
 
एक
द्वि
बहु
प्रथमा
माहिषम्
माहिषे
माहिषाणि
सम्बोधन
माहिष
माहिषे
माहिषाणि
द्वितीया
माहिषम्
माहिषे
माहिषाणि
तृतीया
माहिषेण
माहिषाभ्याम्
माहिषैः
चतुर्थी
माहिषाय
माहिषाभ्याम्
माहिषेभ्यः
पञ्चमी
माहिषात् / माहिषाद्
माहिषाभ्याम्
माहिषेभ्यः
षष्ठी
माहिषस्य
माहिषयोः
माहिषाणाम्
सप्तमी
माहिषे
माहिषयोः
माहिषेषु


अन्याः