माहाराजिक शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माहाराजिकम्
माहाराजिके
माहाराजिकानि
सम्बोधन
माहाराजिक
माहाराजिके
माहाराजिकानि
द्वितीया
माहाराजिकम्
माहाराजिके
माहाराजिकानि
तृतीया
माहाराजिकेन
माहाराजिकाभ्याम्
माहाराजिकैः
चतुर्थी
माहाराजिकाय
माहाराजिकाभ्याम्
माहाराजिकेभ्यः
पञ्चमी
माहाराजिकात् / माहाराजिकाद्
माहाराजिकाभ्याम्
माहाराजिकेभ्यः
षष्ठी
माहाराजिकस्य
माहाराजिकयोः
माहाराजिकानाम्
सप्तमी
माहाराजिके
माहाराजिकयोः
माहाराजिकेषु
 
एक
द्वि
बहु
प्रथमा
माहाराजिकम्
माहाराजिके
माहाराजिकानि
सम्बोधन
माहाराजिक
माहाराजिके
माहाराजिकानि
द्वितीया
माहाराजिकम्
माहाराजिके
माहाराजिकानि
तृतीया
माहाराजिकेन
माहाराजिकाभ्याम्
माहाराजिकैः
चतुर्थी
माहाराजिकाय
माहाराजिकाभ्याम्
माहाराजिकेभ्यः
पञ्चमी
माहाराजिकात् / माहाराजिकाद्
माहाराजिकाभ्याम्
माहाराजिकेभ्यः
षष्ठी
माहाराजिकस्य
माहाराजिकयोः
माहाराजिकानाम्
सप्तमी
माहाराजिके
माहाराजिकयोः
माहाराजिकेषु


अन्याः