माहारजन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माहारजनः
माहारजनौ
माहारजनाः
सम्बोधन
माहारजन
माहारजनौ
माहारजनाः
द्वितीया
माहारजनम्
माहारजनौ
माहारजनान्
तृतीया
माहारजनेन
माहारजनाभ्याम्
माहारजनैः
चतुर्थी
माहारजनाय
माहारजनाभ्याम्
माहारजनेभ्यः
पञ्चमी
माहारजनात् / माहारजनाद्
माहारजनाभ्याम्
माहारजनेभ्यः
षष्ठी
माहारजनस्य
माहारजनयोः
माहारजनानाम्
सप्तमी
माहारजने
माहारजनयोः
माहारजनेषु
 
एक
द्वि
बहु
प्रथमा
माहारजनः
माहारजनौ
माहारजनाः
सम्बोधन
माहारजन
माहारजनौ
माहारजनाः
द्वितीया
माहारजनम्
माहारजनौ
माहारजनान्
तृतीया
माहारजनेन
माहारजनाभ्याम्
माहारजनैः
चतुर्थी
माहारजनाय
माहारजनाभ्याम्
माहारजनेभ्यः
पञ्चमी
माहारजनात् / माहारजनाद्
माहारजनाभ्याम्
माहारजनेभ्यः
षष्ठी
माहारजनस्य
माहारजनयोः
माहारजनानाम्
सप्तमी
माहारजने
माहारजनयोः
माहारजनेषु


अन्याः