मानीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मानीयः
मानीयौ
मानीयाः
सम्बोधन
मानीय
मानीयौ
मानीयाः
द्वितीया
मानीयम्
मानीयौ
मानीयान्
तृतीया
मानीयेन
मानीयाभ्याम्
मानीयैः
चतुर्थी
मानीयाय
मानीयाभ्याम्
मानीयेभ्यः
पञ्चमी
मानीयात् / मानीयाद्
मानीयाभ्याम्
मानीयेभ्यः
षष्ठी
मानीयस्य
मानीययोः
मानीयानाम्
सप्तमी
मानीये
मानीययोः
मानीयेषु
 
एक
द्वि
बहु
प्रथमा
मानीयः
मानीयौ
मानीयाः
सम्बोधन
मानीय
मानीयौ
मानीयाः
द्वितीया
मानीयम्
मानीयौ
मानीयान्
तृतीया
मानीयेन
मानीयाभ्याम्
मानीयैः
चतुर्थी
मानीयाय
मानीयाभ्याम्
मानीयेभ्यः
पञ्चमी
मानीयात् / मानीयाद्
मानीयाभ्याम्
मानीयेभ्यः
षष्ठी
मानीयस्य
मानीययोः
मानीयानाम्
सप्तमी
मानीये
मानीययोः
मानीयेषु


अन्याः