माधुमत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माधुमतः
माधुमतौ
माधुमताः
सम्बोधन
माधुमत
माधुमतौ
माधुमताः
द्वितीया
माधुमतम्
माधुमतौ
माधुमतान्
तृतीया
माधुमतेन
माधुमताभ्याम्
माधुमतैः
चतुर्थी
माधुमताय
माधुमताभ्याम्
माधुमतेभ्यः
पञ्चमी
माधुमतात् / माधुमताद्
माधुमताभ्याम्
माधुमतेभ्यः
षष्ठी
माधुमतस्य
माधुमतयोः
माधुमतानाम्
सप्तमी
माधुमते
माधुमतयोः
माधुमतेषु
 
एक
द्वि
बहु
प्रथमा
माधुमतः
माधुमतौ
माधुमताः
सम्बोधन
माधुमत
माधुमतौ
माधुमताः
द्वितीया
माधुमतम्
माधुमतौ
माधुमतान्
तृतीया
माधुमतेन
माधुमताभ्याम्
माधुमतैः
चतुर्थी
माधुमताय
माधुमताभ्याम्
माधुमतेभ्यः
पञ्चमी
माधुमतात् / माधुमताद्
माधुमताभ्याम्
माधुमतेभ्यः
षष्ठी
माधुमतस्य
माधुमतयोः
माधुमतानाम्
सप्तमी
माधुमते
माधुमतयोः
माधुमतेषु


अन्याः