माणवता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माणवता
माणवते
माणवताः
सम्बोधन
माणवते
माणवते
माणवताः
द्वितीया
माणवताम्
माणवते
माणवताः
तृतीया
माणवतया
माणवताभ्याम्
माणवताभिः
चतुर्थी
माणवतायै
माणवताभ्याम्
माणवताभ्यः
पञ्चमी
माणवतायाः
माणवताभ्याम्
माणवताभ्यः
षष्ठी
माणवतायाः
माणवतयोः
माणवतानाम्
सप्तमी
माणवतायाम्
माणवतयोः
माणवतासु
 
एक
द्वि
बहु
प्रथमा
माणवता
माणवते
माणवताः
सम्बोधन
माणवते
माणवते
माणवताः
द्वितीया
माणवताम्
माणवते
माणवताः
तृतीया
माणवतया
माणवताभ्याम्
माणवताभिः
चतुर्थी
माणवतायै
माणवताभ्याम्
माणवताभ्यः
पञ्चमी
माणवतायाः
माणवताभ्याम्
माणवताभ्यः
षष्ठी
माणवतायाः
माणवतयोः
माणवतानाम्
सप्तमी
माणवतायाम्
माणवतयोः
माणवतासु