माठर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माठरः
माठरौ
माठराः
सम्बोधन
माठर
माठरौ
माठराः
द्वितीया
माठरम्
माठरौ
माठरान्
तृतीया
माठरेण
माठराभ्याम्
माठरैः
चतुर्थी
माठराय
माठराभ्याम्
माठरेभ्यः
पञ्चमी
माठरात् / माठराद्
माठराभ्याम्
माठरेभ्यः
षष्ठी
माठरस्य
माठरयोः
माठराणाम्
सप्तमी
माठरे
माठरयोः
माठरेषु
 
एक
द्वि
बहु
प्रथमा
माठरः
माठरौ
माठराः
सम्बोधन
माठर
माठरौ
माठराः
द्वितीया
माठरम्
माठरौ
माठरान्
तृतीया
माठरेण
माठराभ्याम्
माठरैः
चतुर्थी
माठराय
माठराभ्याम्
माठरेभ्यः
पञ्चमी
माठरात् / माठराद्
माठराभ्याम्
माठरेभ्यः
षष्ठी
माठरस्य
माठरयोः
माठराणाम्
सप्तमी
माठरे
माठरयोः
माठरेषु