माकष्टेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माकष्टेयः
माकष्टेयौ
माकष्टेयाः
सम्बोधन
माकष्टेय
माकष्टेयौ
माकष्टेयाः
द्वितीया
माकष्टेयम्
माकष्टेयौ
माकष्टेयान्
तृतीया
माकष्टेयेन
माकष्टेयाभ्याम्
माकष्टेयैः
चतुर्थी
माकष्टेयाय
माकष्टेयाभ्याम्
माकष्टेयेभ्यः
पञ्चमी
माकष्टेयात् / माकष्टेयाद्
माकष्टेयाभ्याम्
माकष्टेयेभ्यः
षष्ठी
माकष्टेयस्य
माकष्टेययोः
माकष्टेयानाम्
सप्तमी
माकष्टेये
माकष्टेययोः
माकष्टेयेषु
 
एक
द्वि
बहु
प्रथमा
माकष्टेयः
माकष्टेयौ
माकष्टेयाः
सम्बोधन
माकष्टेय
माकष्टेयौ
माकष्टेयाः
द्वितीया
माकष्टेयम्
माकष्टेयौ
माकष्टेयान्
तृतीया
माकष्टेयेन
माकष्टेयाभ्याम्
माकष्टेयैः
चतुर्थी
माकष्टेयाय
माकष्टेयाभ्याम्
माकष्टेयेभ्यः
पञ्चमी
माकष्टेयात् / माकष्टेयाद्
माकष्टेयाभ्याम्
माकष्टेयेभ्यः
षष्ठी
माकष्टेयस्य
माकष्टेययोः
माकष्टेयानाम्
सप्तमी
माकष्टेये
माकष्टेययोः
माकष्टेयेषु