मह धातुरूपाणि - मह पूजायाम् - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मह्यते
मह्येते
मह्यन्ते
मध्यम
मह्यसे
मह्येथे
मह्यध्वे
उत्तम
मह्ये
मह्यावहे
मह्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
महयाञ्चक्रे / महयांचक्रे / महयाम्बभूवे / महयांबभूवे / महयामाहे
महयाञ्चक्राते / महयांचक्राते / महयाम्बभूवाते / महयांबभूवाते / महयामासाते
महयाञ्चक्रिरे / महयांचक्रिरे / महयाम्बभूविरे / महयांबभूविरे / महयामासिरे
मध्यम
महयाञ्चकृषे / महयांचकृषे / महयाम्बभूविषे / महयांबभूविषे / महयामासिषे
महयाञ्चक्राथे / महयांचक्राथे / महयाम्बभूवाथे / महयांबभूवाथे / महयामासाथे
महयाञ्चकृढ्वे / महयांचकृढ्वे / महयाम्बभूविध्वे / महयांबभूविध्वे / महयाम्बभूविढ्वे / महयांबभूविढ्वे / महयामासिध्वे
उत्तम
महयाञ्चक्रे / महयांचक्रे / महयाम्बभूवे / महयांबभूवे / महयामाहे
महयाञ्चकृवहे / महयांचकृवहे / महयाम्बभूविवहे / महयांबभूविवहे / महयामासिवहे
महयाञ्चकृमहे / महयांचकृमहे / महयाम्बभूविमहे / महयांबभूविमहे / महयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
महिता / महयिता
महितारौ / महयितारौ
महितारः / महयितारः
मध्यम
महितासे / महयितासे
महितासाथे / महयितासाथे
महिताध्वे / महयिताध्वे
उत्तम
महिताहे / महयिताहे
महितास्वहे / महयितास्वहे
महितास्महे / महयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
महिष्यते / महयिष्यते
महिष्येते / महयिष्येते
महिष्यन्ते / महयिष्यन्ते
मध्यम
महिष्यसे / महयिष्यसे
महिष्येथे / महयिष्येथे
महिष्यध्वे / महयिष्यध्वे
उत्तम
महिष्ये / महयिष्ये
महिष्यावहे / महयिष्यावहे
महिष्यामहे / महयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मह्यताम्
मह्येताम्
मह्यन्ताम्
मध्यम
मह्यस्व
मह्येथाम्
मह्यध्वम्
उत्तम
मह्यै
मह्यावहै
मह्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमह्यत
अमह्येताम्
अमह्यन्त
मध्यम
अमह्यथाः
अमह्येथाम्
अमह्यध्वम्
उत्तम
अमह्ये
अमह्यावहि
अमह्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मह्येत
मह्येयाताम्
मह्येरन्
मध्यम
मह्येथाः
मह्येयाथाम्
मह्येध्वम्
उत्तम
मह्येय
मह्येवहि
मह्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
महिषीष्ट / महयिषीष्ट
महिषीयास्ताम् / महयिषीयास्ताम्
महिषीरन् / महयिषीरन्
मध्यम
महिषीष्ठाः / महयिषीष्ठाः
महिषीयास्थाम् / महयिषीयास्थाम्
महिषीढ्वम् / महिषीध्वम् / महयिषीढ्वम् / महयिषीध्वम्
उत्तम
महिषीय / महयिषीय
महिषीवहि / महयिषीवहि
महिषीमहि / महयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमहि
अमहिषाताम् / अमहयिषाताम्
अमहिषत / अमहयिषत
मध्यम
अमहिष्ठाः / अमहयिष्ठाः
अमहिषाथाम् / अमहयिषाथाम्
अमहिढ्वम् / अमहिध्वम् / अमहयिढ्वम् / अमहयिध्वम्
उत्तम
अमहिषि / अमहयिषि
अमहिष्वहि / अमहयिष्वहि
अमहिष्महि / अमहयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमहिष्यत / अमहयिष्यत
अमहिष्येताम् / अमहयिष्येताम्
अमहिष्यन्त / अमहयिष्यन्त
मध्यम
अमहिष्यथाः / अमहयिष्यथाः
अमहिष्येथाम् / अमहयिष्येथाम्
अमहिष्यध्वम् / अमहयिष्यध्वम्
उत्तम
अमहिष्ये / अमहयिष्ये
अमहिष्यावहि / अमहयिष्यावहि
अमहिष्यामहि / अमहयिष्यामहि