मह धातुरूपाणि - मह पूजायाम् - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
महयति
महयतः
महयन्ति
मध्यम
महयसि
महयथः
महयथ
उत्तम
महयामि
महयावः
महयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
महयते
महयेते
महयन्ते
मध्यम
महयसे
महयेथे
महयध्वे
उत्तम
महये
महयावहे
महयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
महयाञ्चकार / महयांचकार / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चक्रतुः / महयांचक्रतुः / महयाम्बभूवतुः / महयांबभूवतुः / महयामासतुः
महयाञ्चक्रुः / महयांचक्रुः / महयाम्बभूवुः / महयांबभूवुः / महयामासुः
मध्यम
महयाञ्चकर्थ / महयांचकर्थ / महयाम्बभूविथ / महयांबभूविथ / महयामासिथ
महयाञ्चक्रथुः / महयांचक्रथुः / महयाम्बभूवथुः / महयांबभूवथुः / महयामासथुः
महयाञ्चक्र / महयांचक्र / महयाम्बभूव / महयांबभूव / महयामास
उत्तम
महयाञ्चकर / महयांचकर / महयाञ्चकार / महयांचकार / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चकृव / महयांचकृव / महयाम्बभूविव / महयांबभूविव / महयामासिव
महयाञ्चकृम / महयांचकृम / महयाम्बभूविम / महयांबभूविम / महयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
महयाञ्चक्रे / महयांचक्रे / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चक्राते / महयांचक्राते / महयाम्बभूवतुः / महयांबभूवतुः / महयामासतुः
महयाञ्चक्रिरे / महयांचक्रिरे / महयाम्बभूवुः / महयांबभूवुः / महयामासुः
मध्यम
महयाञ्चकृषे / महयांचकृषे / महयाम्बभूविथ / महयांबभूविथ / महयामासिथ
महयाञ्चक्राथे / महयांचक्राथे / महयाम्बभूवथुः / महयांबभूवथुः / महयामासथुः
महयाञ्चकृढ्वे / महयांचकृढ्वे / महयाम्बभूव / महयांबभूव / महयामास
उत्तम
महयाञ्चक्रे / महयांचक्रे / महयाम्बभूव / महयांबभूव / महयामास
महयाञ्चकृवहे / महयांचकृवहे / महयाम्बभूविव / महयांबभूविव / महयामासिव
महयाञ्चकृमहे / महयांचकृमहे / महयाम्बभूविम / महयांबभूविम / महयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
महयिता
महयितारौ
महयितारः
मध्यम
महयितासि
महयितास्थः
महयितास्थ
उत्तम
महयितास्मि
महयितास्वः
महयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
महयिता
महयितारौ
महयितारः
मध्यम
महयितासे
महयितासाथे
महयिताध्वे
उत्तम
महयिताहे
महयितास्वहे
महयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
महयिष्यति
महयिष्यतः
महयिष्यन्ति
मध्यम
महयिष्यसि
महयिष्यथः
महयिष्यथ
उत्तम
महयिष्यामि
महयिष्यावः
महयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
महयिष्यते
महयिष्येते
महयिष्यन्ते
मध्यम
महयिष्यसे
महयिष्येथे
महयिष्यध्वे
उत्तम
महयिष्ये
महयिष्यावहे
महयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
महयतात् / महयताद् / महयतु
महयताम्
महयन्तु
मध्यम
महयतात् / महयताद् / महय
महयतम्
महयत
उत्तम
महयानि
महयाव
महयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
महयताम्
महयेताम्
महयन्ताम्
मध्यम
महयस्व
महयेथाम्
महयध्वम्
उत्तम
महयै
महयावहै
महयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमहयत् / अमहयद्
अमहयताम्
अमहयन्
मध्यम
अमहयः
अमहयतम्
अमहयत
उत्तम
अमहयम्
अमहयाव
अमहयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमहयत
अमहयेताम्
अमहयन्त
मध्यम
अमहयथाः
अमहयेथाम्
अमहयध्वम्
उत्तम
अमहये
अमहयावहि
अमहयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
महयेत् / महयेद्
महयेताम्
महयेयुः
मध्यम
महयेः
महयेतम्
महयेत
उत्तम
महयेयम्
महयेव
महयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
महयेत
महयेयाताम्
महयेरन्
मध्यम
महयेथाः
महयेयाथाम्
महयेध्वम्
उत्तम
महयेय
महयेवहि
महयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मह्यात् / मह्याद्
मह्यास्ताम्
मह्यासुः
मध्यम
मह्याः
मह्यास्तम्
मह्यास्त
उत्तम
मह्यासम्
मह्यास्व
मह्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
महयिषीष्ट
महयिषीयास्ताम्
महयिषीरन्
मध्यम
महयिषीष्ठाः
महयिषीयास्थाम्
महयिषीढ्वम् / महयिषीध्वम्
उत्तम
महयिषीय
महयिषीवहि
महयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अममहत् / अममहद्
अममहताम्
अममहन्
मध्यम
अममहः
अममहतम्
अममहत
उत्तम
अममहम्
अममहाव
अममहाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अममहत
अममहेताम्
अममहन्त
मध्यम
अममहथाः
अममहेथाम्
अममहध्वम्
उत्तम
अममहे
अममहावहि
अममहामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमहयिष्यत् / अमहयिष्यद्
अमहयिष्यताम्
अमहयिष्यन्
मध्यम
अमहयिष्यः
अमहयिष्यतम्
अमहयिष्यत
उत्तम
अमहयिष्यम्
अमहयिष्याव
अमहयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमहयिष्यत
अमहयिष्येताम्
अमहयिष्यन्त
मध्यम
अमहयिष्यथाः
अमहयिष्येथाम्
अमहयिष्यध्वम्
उत्तम
अमहयिष्ये
अमहयिष्यावहि
अमहयिष्यामहि