महीरुह् शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
सम्बोधन
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
द्वितीया
महीरुहम्
महीरुहौ
महीरुहः
तृतीया
महीरुहा
महीरुड्भ्याम्
महीरुड्भिः
चतुर्थी
महीरुहे
महीरुड्भ्याम्
महीरुड्भ्यः
पञ्चमी
महीरुहः
महीरुड्भ्याम्
महीरुड्भ्यः
षष्ठी
महीरुहः
महीरुहोः
महीरुहाम्
सप्तमी
महीरुहि
महीरुहोः
महीरुट्त्सु / महीरुट्सु
 
एक
द्वि
बहु
प्रथमा
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
सम्बोधन
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
द्वितीया
महीरुहम्
महीरुहौ
महीरुहः
तृतीया
महीरुहा
महीरुड्भ्याम्
महीरुड्भिः
चतुर्थी
महीरुहे
महीरुड्भ्याम्
महीरुड्भ्यः
पञ्चमी
महीरुहः
महीरुड्भ्याम्
महीरुड्भ्यः
षष्ठी
महीरुहः
महीरुहोः
महीरुहाम्
सप्तमी
महीरुहि
महीरुहोः
महीरुट्त्सु / महीरुट्सु