महायशस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
महायशः
महायशसी
महायशांसि
सम्बोधन
महायशः
महायशसी
महायशांसि
द्वितीया
महायशः
महायशसी
महायशांसि
तृतीया
महायशसा
महायशोभ्याम्
महायशोभिः
चतुर्थी
महायशसे
महायशोभ्याम्
महायशोभ्यः
पञ्चमी
महायशसः
महायशोभ्याम्
महायशोभ्यः
षष्ठी
महायशसः
महायशसोः
महायशसाम्
सप्तमी
महायशसि
महायशसोः
महायशःसु / महायशस्सु
 
एक
द्वि
बहु
प्रथमा
महायशः
महायशसी
महायशांसि
सम्बोधन
महायशः
महायशसी
महायशांसि
द्वितीया
महायशः
महायशसी
महायशांसि
तृतीया
महायशसा
महायशोभ्याम्
महायशोभिः
चतुर्थी
महायशसे
महायशोभ्याम्
महायशोभ्यः
पञ्चमी
महायशसः
महायशोभ्याम्
महायशोभ्यः
षष्ठी
महायशसः
महायशसोः
महायशसाम्
सप्तमी
महायशसि
महायशसोः
महायशःसु / महायशस्सु


अन्याः