मस्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मस्यन्ती
मस्यन्त्यौ
मस्यन्त्यः
सम्बोधन
मस्यन्ति
मस्यन्त्यौ
मस्यन्त्यः
द्वितीया
मस्यन्तीम्
मस्यन्त्यौ
मस्यन्तीः
तृतीया
मस्यन्त्या
मस्यन्तीभ्याम्
मस्यन्तीभिः
चतुर्थी
मस्यन्त्यै
मस्यन्तीभ्याम्
मस्यन्तीभ्यः
पञ्चमी
मस्यन्त्याः
मस्यन्तीभ्याम्
मस्यन्तीभ्यः
षष्ठी
मस्यन्त्याः
मस्यन्त्योः
मस्यन्तीनाम्
सप्तमी
मस्यन्त्याम्
मस्यन्त्योः
मस्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
मस्यन्ती
मस्यन्त्यौ
मस्यन्त्यः
सम्बोधन
मस्यन्ति
मस्यन्त्यौ
मस्यन्त्यः
द्वितीया
मस्यन्तीम्
मस्यन्त्यौ
मस्यन्तीः
तृतीया
मस्यन्त्या
मस्यन्तीभ्याम्
मस्यन्तीभिः
चतुर्थी
मस्यन्त्यै
मस्यन्तीभ्याम्
मस्यन्तीभ्यः
पञ्चमी
मस्यन्त्याः
मस्यन्तीभ्याम्
मस्यन्तीभ्यः
षष्ठी
मस्यन्त्याः
मस्यन्त्योः
मस्यन्तीनाम्
सप्तमी
मस्यन्त्याम्
मस्यन्त्योः
मस्यन्तीषु