मस्क् + णिच् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मस्क्यते
मस्क्येते
मस्क्यन्ते
मध्यम
मस्क्यसे
मस्क्येथे
मस्क्यध्वे
उत्तम
मस्क्ये
मस्क्यावहे
मस्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मस्कयाञ्चक्रे / मस्कयांचक्रे / मस्कयाम्बभूवे / मस्कयांबभूवे / मस्कयामाहे
मस्कयाञ्चक्राते / मस्कयांचक्राते / मस्कयाम्बभूवाते / मस्कयांबभूवाते / मस्कयामासाते
मस्कयाञ्चक्रिरे / मस्कयांचक्रिरे / मस्कयाम्बभूविरे / मस्कयांबभूविरे / मस्कयामासिरे
मध्यम
मस्कयाञ्चकृषे / मस्कयांचकृषे / मस्कयाम्बभूविषे / मस्कयांबभूविषे / मस्कयामासिषे
मस्कयाञ्चक्राथे / मस्कयांचक्राथे / मस्कयाम्बभूवाथे / मस्कयांबभूवाथे / मस्कयामासाथे
मस्कयाञ्चकृढ्वे / मस्कयांचकृढ्वे / मस्कयाम्बभूविध्वे / मस्कयांबभूविध्वे / मस्कयाम्बभूविढ्वे / मस्कयांबभूविढ्वे / मस्कयामासिध्वे
उत्तम
मस्कयाञ्चक्रे / मस्कयांचक्रे / मस्कयाम्बभूवे / मस्कयांबभूवे / मस्कयामाहे
मस्कयाञ्चकृवहे / मस्कयांचकृवहे / मस्कयाम्बभूविवहे / मस्कयांबभूविवहे / मस्कयामासिवहे
मस्कयाञ्चकृमहे / मस्कयांचकृमहे / मस्कयाम्बभूविमहे / मस्कयांबभूविमहे / मस्कयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मस्किता / मस्कयिता
मस्कितारौ / मस्कयितारौ
मस्कितारः / मस्कयितारः
मध्यम
मस्कितासे / मस्कयितासे
मस्कितासाथे / मस्कयितासाथे
मस्किताध्वे / मस्कयिताध्वे
उत्तम
मस्किताहे / मस्कयिताहे
मस्कितास्वहे / मस्कयितास्वहे
मस्कितास्महे / मस्कयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मस्किष्यते / मस्कयिष्यते
मस्किष्येते / मस्कयिष्येते
मस्किष्यन्ते / मस्कयिष्यन्ते
मध्यम
मस्किष्यसे / मस्कयिष्यसे
मस्किष्येथे / मस्कयिष्येथे
मस्किष्यध्वे / मस्कयिष्यध्वे
उत्तम
मस्किष्ये / मस्कयिष्ये
मस्किष्यावहे / मस्कयिष्यावहे
मस्किष्यामहे / मस्कयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मस्क्यताम्
मस्क्येताम्
मस्क्यन्ताम्
मध्यम
मस्क्यस्व
मस्क्येथाम्
मस्क्यध्वम्
उत्तम
मस्क्यै
मस्क्यावहै
मस्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमस्क्यत
अमस्क्येताम्
अमस्क्यन्त
मध्यम
अमस्क्यथाः
अमस्क्येथाम्
अमस्क्यध्वम्
उत्तम
अमस्क्ये
अमस्क्यावहि
अमस्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मस्क्येत
मस्क्येयाताम्
मस्क्येरन्
मध्यम
मस्क्येथाः
मस्क्येयाथाम्
मस्क्येध्वम्
उत्तम
मस्क्येय
मस्क्येवहि
मस्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मस्किषीष्ट / मस्कयिषीष्ट
मस्किषीयास्ताम् / मस्कयिषीयास्ताम्
मस्किषीरन् / मस्कयिषीरन्
मध्यम
मस्किषीष्ठाः / मस्कयिषीष्ठाः
मस्किषीयास्थाम् / मस्कयिषीयास्थाम्
मस्किषीध्वम् / मस्कयिषीढ्वम् / मस्कयिषीध्वम्
उत्तम
मस्किषीय / मस्कयिषीय
मस्किषीवहि / मस्कयिषीवहि
मस्किषीमहि / मस्कयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमस्कि
अमस्किषाताम् / अमस्कयिषाताम्
अमस्किषत / अमस्कयिषत
मध्यम
अमस्किष्ठाः / अमस्कयिष्ठाः
अमस्किषाथाम् / अमस्कयिषाथाम्
अमस्किढ्वम् / अमस्कयिढ्वम् / अमस्कयिध्वम्
उत्तम
अमस्किषि / अमस्कयिषि
अमस्किष्वहि / अमस्कयिष्वहि
अमस्किष्महि / अमस्कयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमस्किष्यत / अमस्कयिष्यत
अमस्किष्येताम् / अमस्कयिष्येताम्
अमस्किष्यन्त / अमस्कयिष्यन्त
मध्यम
अमस्किष्यथाः / अमस्कयिष्यथाः
अमस्किष्येथाम् / अमस्कयिष्येथाम्
अमस्किष्यध्वम् / अमस्कयिष्यध्वम्
उत्तम
अमस्किष्ये / अमस्कयिष्ये
अमस्किष्यावहि / अमस्कयिष्यावहि
अमस्किष्यामहि / अमस्कयिष्यामहि