मस्कितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मस्कितव्यम्
मस्कितव्ये
मस्कितव्यानि
सम्बोधन
मस्कितव्य
मस्कितव्ये
मस्कितव्यानि
द्वितीया
मस्कितव्यम्
मस्कितव्ये
मस्कितव्यानि
तृतीया
मस्कितव्येन
मस्कितव्याभ्याम्
मस्कितव्यैः
चतुर्थी
मस्कितव्याय
मस्कितव्याभ्याम्
मस्कितव्येभ्यः
पञ्चमी
मस्कितव्यात् / मस्कितव्याद्
मस्कितव्याभ्याम्
मस्कितव्येभ्यः
षष्ठी
मस्कितव्यस्य
मस्कितव्ययोः
मस्कितव्यानाम्
सप्तमी
मस्कितव्ये
मस्कितव्ययोः
मस्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
मस्कितव्यम्
मस्कितव्ये
मस्कितव्यानि
सम्बोधन
मस्कितव्य
मस्कितव्ये
मस्कितव्यानि
द्वितीया
मस्कितव्यम्
मस्कितव्ये
मस्कितव्यानि
तृतीया
मस्कितव्येन
मस्कितव्याभ्याम्
मस्कितव्यैः
चतुर्थी
मस्कितव्याय
मस्कितव्याभ्याम्
मस्कितव्येभ्यः
पञ्चमी
मस्कितव्यात् / मस्कितव्याद्
मस्कितव्याभ्याम्
मस्कितव्येभ्यः
षष्ठी
मस्कितव्यस्य
मस्कितव्ययोः
मस्कितव्यानाम्
सप्तमी
मस्कितव्ये
मस्कितव्ययोः
मस्कितव्येषु


अन्याः