मसित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मसित्री
मसित्र्यौ
मसित्र्यः
सम्बोधन
मसित्रि
मसित्र्यौ
मसित्र्यः
द्वितीया
मसित्रीम्
मसित्र्यौ
मसित्रीः
तृतीया
मसित्र्या
मसित्रीभ्याम्
मसित्रीभिः
चतुर्थी
मसित्र्यै
मसित्रीभ्याम्
मसित्रीभ्यः
पञ्चमी
मसित्र्याः
मसित्रीभ्याम्
मसित्रीभ्यः
षष्ठी
मसित्र्याः
मसित्र्योः
मसित्रीणाम्
सप्तमी
मसित्र्याम्
मसित्र्योः
मसित्रीषु
 
एक
द्वि
बहु
प्रथमा
मसित्री
मसित्र्यौ
मसित्र्यः
सम्बोधन
मसित्रि
मसित्र्यौ
मसित्र्यः
द्वितीया
मसित्रीम्
मसित्र्यौ
मसित्रीः
तृतीया
मसित्र्या
मसित्रीभ्याम्
मसित्रीभिः
चतुर्थी
मसित्र्यै
मसित्रीभ्याम्
मसित्रीभ्यः
पञ्चमी
मसित्र्याः
मसित्रीभ्याम्
मसित्रीभ्यः
षष्ठी
मसित्र्याः
मसित्र्योः
मसित्रीणाम्
सप्तमी
मसित्र्याम्
मसित्र्योः
मसित्रीषु


अन्याः